________________
( २=६ )
तैरश्वयम् (साम) ]
तृतीयसवनम् अस्तंयन्तं (सूर्य) तृतीय सघनेन ( ईप्सन्ति ) । कौ०
१८ ॥ ६ ॥
काव्याः (पितरः) तृतीयसवने । ऐ० ७ । ३४ ॥ (पुरुषस्य) ये ऽवाञ्चः (प्राणाः) तत्तृतीयसवनम् | कौ०
3.
"
तृतीया चितिः मध्यमेव तृतीया चितिः । श० ८ । ७ । ४ । २१ ॥ द्यौरेव तृतीया चितिः । श० ८ | ७|४|१४ ॥
"
तेजः तेजो वाऽ अभिः | २० २ | ६ |४ | ६ || ३ || १ | १६ ॥ तै०
33
३ । ३ । ४ । ३ । ३ । ६।५।२ ॥
तपो मे तेजो मे ऽन्नम्मे वाङ् मे । तन्मे त्वयि (अग्नौ ) । जै० उ० ३ । २० । १६ ।।
तेजोऽसि तपसि श्रितम् । समुद्रस्य प्रतिष्ठा । तै० ३ । ११ । १३॥
समुद्रोऽसि तेजसि श्रितः । तै० ३ । ११ । १ । ४ ॥
तेजो वै वायुः । तै०३।२।६।१॥
तेज एव श्रद्धा । श ० ११ । ३ । १ । १ ॥
( यजु० १ । ३१ ) तेजोऽसि शुक्रमस्यमृतमसि ( श्राज्य ! ) । श०
"
90
"
""
99
39
زو
,,
२५ । १२ ॥
चतुर्विशेकविंशौ ( स्तोमी) तृतीयसवनम् (वहतः ) । तां० १६ । १० । ५॥
१ । ३ । १ । २८ ॥
तेज भाज्यम् ।
तेजो हिरण्यम् । तै १०३ । १२ । ५ । १२ ॥
तेजो वै हिरण्यम् । तै० १ | ८ | ६| १ ॥
13
तेजनी (= अश्वरुधिरस्य धारयित्रीति सायणः ) पाप्मा वै तेजनी । तै०३८।
१६।२ ॥
तै० ३।३।४।३ ॥ ३।३।६।३ ॥
तैरश्वयम ( सम्म ) अङ्गिरसः स्वर्ग लोकं यन्तो रक्षार्थस्यन्वसचन्त तान्येतेन तिरश्व्याङ्गिरसस्तिर्य्यङ पर्य्यवैद्यत्तिर्य्यङ
Jain Education International
पर्य्यवैत्तस्मात्तैरश्च्यं पाप्मा घाव स तानसचत तन्तैरश्येनापानतापपाप्मान तुष्टुवामः । तां १२ । ६ । १२ ॥
हते तैरश्च्येन
For Private & Personal Use Only
www.jainelibrary.org