________________
( १६१ )
त्रयी विद्या ]
धत्तमाह प्रतिष्ठेति संवत्सरो हि सर्वेषां भूतानां प्रतिष्ठा । श० ८ । ४ । १ । २२ ॥
त्रयस्त्रिंशः (स्मः) त्रयस्त्रिंश एव स्तोमो भवति प्रतिष्ठायै । तां० ६५ | १२ | ८ ॥
त्रयी विद्या अथाह | स्तोमश्च यजुश्वऽऋक् च साम च बृहश्च रथन्तरं वेति त्रयी है। विद्यान्नं वै त्रयी विद्या । श० ६ । ३ ।
„
",
""
دو
""
"
99
"
33
"
."
34
"
३ । ९४ ।।
जयी वै विद्या । ऋचो यजुषि सामानि । श०४ । ६ । ७ ॥ १ ॥
सेवा त्रयी विद्या ( = ऋक्सामयजूंषि) यशः । श० १ । १।४।३॥
भूर्भुवस्स्वरिति सा त्रयी विद्या । जै० उ०२।९ ॥ ७ ॥ एवमेवैता । भूर्भुवः स्वरिति ) व्याहृतयत्रय्यै विद्यायै संषियः । कौ० ६ । १२ ॥
I
स (प्रजापतिः) श्रान्तस्तेपानो ब्रह्मैव प्रथममसृजत त्रयीमेष विद्याम् । श० ६ । १ । १ । ८ ॥
तद्यत्तत्सत्यम् । श्रयी सा विद्या । श० ६ । ५ । १ । १८ ॥ rita विद्या काव्यं छन्दः । श० ८ । ५ । २॥४॥
त्रयी विद्या निर्वपणम् । श०७ । ५ । २ । ५२ ॥
तस्य ( एकविंशसाम्नः ) त्रय्येव विद्या हिङ्कारः । जै० उ०
१ । १६ । २ ।।
मनसो वै समुद्राद्वाचाभ्रपा देवास्त्रयीं विद्यां निरखनन् | श० ७ ।५ । २ । ५२ ॥
सेवा त्रयी विद्या सौम्ये ऽध्वरे प्रयुज्यते । श०४ । ६ । ७ ॥ १ ॥
त्रय्यां घाव विद्याया सर्वाणि भूतानि । श० १० । ४ । २ । २२ ॥
प्रजापतिकाय्या विद्यया सहापः प्राविशत् । श० ६ । ३ । १ । १० ॥ ( 'वेदाः' इत्येतं शब्दमपि पश्यत )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org