SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ ( १६१ ) त्रयी विद्या ] धत्तमाह प्रतिष्ठेति संवत्सरो हि सर्वेषां भूतानां प्रतिष्ठा । श० ८ । ४ । १ । २२ ॥ त्रयस्त्रिंशः (स्मः) त्रयस्त्रिंश एव स्तोमो भवति प्रतिष्ठायै । तां० ६५ | १२ | ८ ॥ त्रयी विद्या अथाह | स्तोमश्च यजुश्वऽऋक् च साम च बृहश्च रथन्तरं वेति त्रयी है। विद्यान्नं वै त्रयी विद्या । श० ६ । ३ । „ ", "" دو "" " 99 " 33 " ." 34 " ३ । ९४ ।। जयी वै विद्या । ऋचो यजुषि सामानि । श०४ । ६ । ७ ॥ १ ॥ सेवा त्रयी विद्या ( = ऋक्सामयजूंषि) यशः । श० १ । १।४।३॥ भूर्भुवस्स्वरिति सा त्रयी विद्या । जै० उ०२।९ ॥ ७ ॥ एवमेवैता । भूर्भुवः स्वरिति ) व्याहृतयत्रय्यै विद्यायै संषियः । कौ० ६ । १२ ॥ I स (प्रजापतिः) श्रान्तस्तेपानो ब्रह्मैव प्रथममसृजत त्रयीमेष विद्याम् । श० ६ । १ । १ । ८ ॥ तद्यत्तत्सत्यम् । श्रयी सा विद्या । श० ६ । ५ । १ । १८ ॥ rita विद्या काव्यं छन्दः । श० ८ । ५ । २॥४॥ त्रयी विद्या निर्वपणम् । श०७ । ५ । २ । ५२ ॥ तस्य ( एकविंशसाम्नः ) त्रय्येव विद्या हिङ्कारः । जै० उ० १ । १६ । २ ।। मनसो वै समुद्राद्वाचाभ्रपा देवास्त्रयीं विद्यां निरखनन् | श० ७ ।५ । २ । ५२ ॥ सेवा त्रयी विद्या सौम्ये ऽध्वरे प्रयुज्यते । श०४ । ६ । ७ ॥ १ ॥ त्रय्यां घाव विद्याया सर्वाणि भूतानि । श० १० । ४ । २ । २२ ॥ प्रजापतिकाय्या विद्यया सहापः प्राविशत् । श० ६ । ३ । १ । १० ॥ ( 'वेदाः' इत्येतं शब्दमपि पश्यत ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy