________________
[f: (mg:)
( १६२ )
त्रयोविंश: ( स्तोमः ) " सम्भरणस्त्रयोविंशः इत्येतं शब्दं पश्यत । त्रिककुत ( पर्वतः ) यत्र वाऽ इन्द्रो वृ॒त्रमहंस्तस्य यदयासीत्तं गिरिं त्रिककुदमकरोत् । श० ३ । १ । ३ । १२ ॥
त्रिककु'छन्दः ( यजु० १५ । ४ ) उदानो वै त्रिककुप्छन्दः । श० ८।५।
२ ।४ ॥
त्रिव: ( स्तोमः ) वज्रस्त्रिणवः । श० ८ | ४ | १ | २० ॥ प० ३ | ४ ॥ वज्रो वै त्रिणवः । श० १३ । ४ । ४ । १ ॥ तां० ३ |
१ । २ ॥
1
यत्तिणवो (भवति) वज्रं भ्रातृव्याय प्रहरति । तां० १६ । १८ । ३ ॥
इमे वै लोकास्त्रिवः | तां० ६ । २ । ३ ॥ १६ ॥ १० ॥ ६ ॥
पार्श्वे त्रिणवः । त्रयोदशान्याः पशवस्त्रयोदशान्याः प. त्रिवे । श० १२ । २ । ४ । १३ ॥
त्रिवृदेव त्रिरणवस्यायतनम् | तां० १० । १ । १३ ॥ तं (त्रिणवस्तोमं ) पुष्टिरित्याहुस्त्रिवृध्येचैष पुएः । तां० १० । १ । १५ ॥
त्रिवृश्च त्रिणवश्च रथन्तरौ तावजश्चाश्वश्चान्वसृज्येतां तस्तात्तौ राधन्तरं प्राचीनं प्रधूनुतः । तां० १० ।
२।५ ॥
"
ܙ
""
39
در
"
,
ܕ
"नोज स्त्रिणवः " शब्दमपि पश्यत ।
त्रिणिधनम् (साम) एतेन वै माध्यन्दिन सवनं प्रतिष्ठितं यत्तिणिधनम् । तां० ७ । ३ । २ ॥ द्यौस्त्रिणिधनम् । तां० २१ । २ । ७ ॥
त्रिपाद् श्रादित्यस्त्रिपात्तस्येमे लोकाः पादाः । गो० पू० २ | = ॥ त्रिपुरम् तस्मादु हैतत्पुरां परम रूपं यत्ति पुग्म् । श०६।३।३।२५ ॥ त्रिरात्रः (ऋतुः ) इमे लोकास्त्रिरात्रः । तां० १६ । ६१ । ४ ।। २१ । ७ ॥२॥ मूर्द्धा वा एष दिवो यस्तृतीयस्त्रिरात्रः । तां० १४ ।
२|२॥
अन्तस्त्रिरात्रो यज्ञानाम् । तां० २१।४।६॥
""
95
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org