________________
[ इन्द्रः
( ८४ )
इन्द्रः तस्मादाहेन्द्रो ब्रह्मेति । कौ० ६ । १४ ॥
93
03
""
"3
""
""
33
99
""
"
""
"
""
"
>>
33
""
"
33
""
99
63
""
यत्परं भाः प्रजापतिर्वा स इन्द्रो वा । श० २ । ३ । १ । ७ ॥ देवलोको वा इन्द्रः । कौ० १६ ॥ ८ ॥
इन्द्रो बलं बलपतिः । श० ११ | ४ | ३ | १२ ॥ तै०२ । ५ ।
७:४॥
इन्द्रो मे बले श्रितः । तै० ३ | १० | ८ | ८ ॥
I
वीर्य्यं वा इन्द्रः । तां० ९ । ७ । ५, ८ ॥ गो० उ० ६ । ७ ॥
वीर्य्यमिन्द्रः । तैं ० १० १।७।२।२ ॥
इन्द्रियं वीर्यमिन्द्रः । श०२ | ५ | ४ | ८ ॥
इन्द्रियं वै वीर्यमिन्द्रः । श० ३ । ९ | १ | १५ || ५ | ४ | ३ | १८ ॥
शिश्नमिन्द्रः । श० १२ । ९ । १ । १६ ॥
रेत इन्द्रः । श० १२ । ९ । १ । १७ ।।
वृषा वा इन्द्रः । कौ० २० । ३ ॥
अर्जुनो ह वै नामेन्द्रः ( महाभारतस्य कुम्भघोणसंस्करणे 'पाण्डवः' अर्जुनोऽपि इन्द्रपुत्रत्वेन प्रसिद्धः - आदिपर्वणि अ० ६३ लो० ६५ ॥ ) । श०२ । १ । २ । ११ ॥
अर्जुनो ह वै नामेन्द्रो यदस्य गुह्यं नाम । श० ५ । ४ । ३ । ७ ॥ एष एवेन्द्रः । यदाहवनीयः । श० २ । ३ । २ । २ ।
इन्द्रो ह्याहवनीयः । श० २ । ६ । १ । ३८ ॥
स यस्स इन्द्रस्सामैव तत् । जै० उ० १ । ३१ । १ ॥ ऋचश्च सामानि चेन्द्रः (स्वभागरूपेणाभजत ) । ६।७।३ ॥
सः (इन्द्रः ) अब्रवीदुग्रं सानो वृणे श्रियमिति । जै० उ० १ । ५१ ॥ ५ ॥
श० ४ ।
इन्द्र एष यदुङ्गाता । जै० उ० १ । २२ । २॥
स यः स इन्द्रः । एष सोऽप्रतिरथः । श०९ । २ । ३ । ५॥ इन्द्र आसीत्सीरपतिः शतक्रतुः । तै०२ ।४। ८।७॥
स प्रजापतिरिन्द्रं ज्येष्ठं पुत्रमपन्यधत्त नेदेनमसुरा बलीयां - सोऽहनन्निति । तै० १ । ५ । ९ । १ ॥
1
ते ( देवाः ) होचुः । इन्द्रो वै नो वीर्यवत्तमः । श० ४ | ६ । ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org