________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ ३१६ ॥
Jain Education In
वरद्वाराणि - मिथ्यात्वादीनामाश्रवाणां क्रमेण विपर्ययाः सम्यक्त्वविरत्यप्रमादाकषायित्वायोगित्वलक्षणाः प्रथमाध्ययनवद्वाच्या इति । दण्ड्यते आत्माऽन्यो वा प्राणी येन स दण्डः, तत्र त्रसानां स्थावराणां वा आत्मनः परस्य वोपकाराय हिंसाऽर्थदण्डः विपर्ययादनर्थदण्डः हिंसितवान् हिनस्ति हिंसिष्यत्ययमित्यभिसन्धेर्यः सर्पवैरिकादिवधः स हिंसादण्ड | इति 'अकस्माद्दंड' त्ति मगधदेशे गोपालबालाबलादिप्रसिद्धोऽकस्मादिति शब्दः स इह प्राकृतेऽपि तथैव प्रयुक्त इति तत्रान्यवधार्थं प्रहारे मुक्तेऽन्यस्य वधोऽकस्माद्दण्ड इति यो मित्रस्याप्यमित्रोऽयमितिबुद्ध्या वधः स दृष्टिविपर्यासदण्ड इति । एते हि दण्डास्त्रयोदशानां क्रियास्थानानां मध्येऽधीता इति प्रसङ्गतः शेषाण्यष्टौ क्रियास्थानान्यभिधीयन्ते तत्र | मृषाक्रिया - आत्मज्ञात्याद्यर्थं यदलीकभाषणं १ तथा अदत्तादानक्रिया आत्माद्यर्थमदत्तग्रहणं २ तथा अध्यात्मक्रिया यत्केनापि कथञ्चनाप्यपरिभूतस्य दौर्मनस्यकरणं ३ तथा मानक्रिया यज्जात्यादिमदमत्तस्य परेषां हीलनादिकरणं ४ तथा अमित्रक्रिया यत् मातापितृस्वजनादीनामल्पेऽप्यपराधे तीत्रदण्डस्य दहनाङ्कनताडनादिकस्य करणं ५ तथा मायाक्रिया यच्छठतया मनोवाक्कायप्रवर्तनं ६ तथा लोभक्रिया यल्लोभाभिभूतस्य सावद्यारम्भपरिग्रहेषु महत्सु प्रवर्त्तनं ७ तथेर्यापथिकक्रिया यदुपशान्तमोहादेरे कविध कर्म्मबन्धनमिति ८, अत्र गाथा - " अट्ठा १ णट्ठा २ हिंसा ३ कम्हा ४ दिट्ठी य ५ मोस ६ दिने य ७ । अज्झत्थ ८ माण ९ मित्ते १० माया ११ लोभे १२ रियावहिया १३ ॥ १ ॥” इति [ अर्थोऽनर्थो हिंसाऽकस्माद् दृष्टिर्मृषाऽदत्तं च । अध्यात्मस्था मानः मित्रं माया लोभ इर्यापथिकी (इति क्रियाः) १२ ॥ १ ॥ ] नवरं 'विगलिंदिए "त्यादि एकद्वित्रिचतुरिन्द्रियेषु मिथ्यादृष्टिविशेषणं न वाच्यं तेषां सदैव सम्यक्त्वाभावेन व्यवच्छेद्याभावात्,
For Personal & Private Use Only
५ स्थाना०
उद्देशः २ आश्रवसं
वरदण्डाः
क्रियाः
सू०४१८४१९
॥ ३१६ ॥
www.jainelibrary.org