Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 424
________________ श्रीस्थानाङ्गसूत्रवृत्तिः ॥५००॥ कुर्वते, मिथ्याक्रियेयमिति हृदयं, भणितं च-"संजमजोगे अब्भुट्रियस्स जं किंचि वितहमायरियं । मिच्छा एयंति विया- १०स्थाना. |णिऊण मिच्छत्ति कायब्वं ॥१॥" इति संयमयोगेऽभ्युत्थितेन यत्किंचिद्वितथमाचरितं एतन्मिथ्येति विज्ञाय मिथ्या-1 उद्देशः ३ कारः कर्त्तव्यः॥१॥] तथाकरणं तथाकारः, स च सूत्रप्रश्नादिगोचरः, यथा भवद्भिरुतं तथैवेदमित्येवंस्वरूपः, गदितं सामाचार्य च-"वायणपडिसुणणाए उवएसे सुत्तअत्थकहणाए । अवितहमेयंति तहा पडिसुणणाए तहक्कारो ॥१॥” इति, [वाच-| | वीरस्वमाः नाप्रतिश्रवणयोः उपदेशे सूत्रार्थकथने अवितथमेतदिति तथाकारः प्रतिश्रवणे च तथाकारः॥१॥] अयं च पुरुषविशेष- सू०७४९विषय एवं प्रयोक्तव्य इति, अगादि .च-"कप्पाकप्पे परिनिट्ठियस्स ठाणेसु पंचसु ठियस्स । संजमतवडगस्स उ अविग- ७५० प्पेणं तहकारो ॥१॥” इति [कल्प्याकल्प्ययोः परिनिष्ठितस्य ज्ञानादिषु स्थानेषु पञ्चसु स्थितस्य संयमतपोवत्तेकस्याविकल्पेन तथाकारः ॥१॥] ३, 'आवस्सिया यत्ति अवश्यकर्त्तव्यैर्योगैनिष्पन्नाऽऽवश्यकी, चः समुच्चये, एतत्प्रयोग आश्रयानिर्गच्छतः आवश्यकयोगयुक्तस्य साधोर्भवति, आह हि-"कज्जे गच्छंतस्स उ गुरुनिसेण सुत्तनीईए । आवस्सियत्ति नेया सुद्धा अन्नत्थजोगाओ॥१॥" सूत्रनीत्या गुर्वाज्ञया गच्छतः कार्ये आवश्यकी शुद्धा ज्ञेयेत्यन्वर्थयोगात् ॥१॥] (अन्वर्थयोगादित्यर्थः> तथा निषेधेन निर्वृत्ता नैषधिकी-व्यापारान्तरनिषेधरूपा, प्रयोगश्चास्या आश्रये प्रविशत इति, यत आह-"एवोग्गहप्पवेसे निसीहिया तह निसिद्धजोगस्स। एयस्सेसा उचिया इयरस्स (अनिषिद्धयोगस्य > न चेव नस्थित्ति ॥१॥ (अन्वर्थों नास्तीतिकृत्वेत्यर्थः>" [एवमवग्रहप्रवेशे तथा निषिद्धयोगस्य नैषेधिकी। एतस्यैषोचिता इतरस्यैषा नोचितैव गिता इतस्यैषा नाचितव | ॥५०॥ ॥५०॥ अन्वर्थो नास्तीति हेतोः॥१॥] तथा आपृच्छनमापृच्छा सा विहारभूमिगमनादिषु प्रयोजनेषु गुरोः कायों, चशब्दः पूर्व कल्प्याकल्प्ययोः परिनित पारनेट्टियस्स ठाणेसु पंचस कारः॥ १॥] अयं च पुरुषविशेष. जोगस्स। एयरसमान्तरनिषेधरूपा, प्रयोगाया ज्ञेयेत्यन्वर्थयोगात् ॥ यात For Personal & Private Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478