Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
श्रीस्थाना- दार्मस्थानानि कारयित्वा दिक्प्रोक्षकतापसत्वेन प्रव्रज्य प्रतिषष्ठपारणकं क्रमेण पूर्वादिदिग्भ्य आनीय कन्दादिकमभ्यवज- १०स्थाना. ङ्गसूत्र
हार, अन्यदाऽसौ यत्र वचन गर्नादौ पतिष्यामि तत्रैव प्राणांस्त्यक्ष्यामीत्यभिग्रहमभिगृह्य काष्ठमुद्रया मुखं बद्धा उत्त- उद्देशः ३ वृत्तिः राभिमुखः प्रतस्थौ, तत्र प्रथमदिवसेऽपराह्नसमयेऽशोकतरोरधो होमादिकर्म कृत्वोवास, तत्र देवेन केनाप्युक्तः-अहो छद्मस्थेत
|सोमिलब्राह्मणमहर्षे ! दुष्प्रवजितं ते, पुनर्द्वितीयेऽहनि तथैव सप्तपर्णस्याध उषित उक्तः, तृतीयादिषु दिनेष्वश्वत्थवटो- राज्ञेयज्ञे॥५१२॥
दुम्बराणामध उषितः भणितो देवेन, ततः पञ्चमदिनेऽवादीदसौ-कथं नु नाम मे दुष्प्रव्रजितं?, देवोऽवोचत्-त्वं पार्श्व- याः कर्मनाथस्य भगवतः समीपेऽणुव्रतादिकं श्रावकधर्म प्रतिपद्याधुना अन्यथा वर्त्तस इति दुष्प्रव्रजितं तव, ततोऽद्यापि तमे- विपाकदवाणुव्रतादिकं धर्म प्रतिपद्यस्व येन सुप्रव्रजितं तव भवतीत्येवमुक्तस्तथैव चकार, ततः श्रावकत्वं प्रतिपाल्यानालोचित- शाद्याः प्रतिक्रान्तः कालं कृत्वा शुक्रावतंसके विमाने शुक्रत्वेनोत्पन्न इति । तथा श्रीदेवीसमाश्रयमध्ययनं श्रीदेवीति, तथाहि-||२|| सू०७५५सा राजगृहे महावीरवन्दनाय सौधर्मादाजगाम, नाव्यं दर्शयित्वा प्रतिजगाम च, गौतमस्तत्पूर्वभवं पप्रच्छ, भगवांस्तं जगाद-राजगृहे सुदर्शनश्रेष्ठी बभूव प्रियाभिधाना च तद्भार्या तयोः सुता भूतानाम बृहत्कुमारिका पार्श्वनाथसमीपे प्रत्रजिता शरीरबकुशा जाता सातिचारा च मृत्वा दिवं गता महाविदेहे च सेत्स्यतीति । तथा प्रभावती-चेटकदुहिता वीतभयनगरनायकोदायनमहाराजभार्या यया जिनबिम्बपूजार्थ स्नानानन्तरं चेव्या सितवसनाप्पणेऽपि विभ्रमाद्रक्तवसनमुपनीतमनवसरमनयेति मन्यमानया मन्युना दर्पणेन चेटिका हता मृता च, ततो वैराग्यादनशनं प्रतिपद्य देव- ॥ ५१२।। तया यया बभूवे, यया चोजयिनीराज प्रति विक्षेपेण प्रस्थितस्य ग्रीष्मे मासि पिपासाभिभूतसमस्तसैन्यस्योदायनमहारा
SARAS5
७५६
AHARIRA*
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478