________________
अथवा ग्रामः-इन्द्रियग्रामो रूढेस्तद्धर्मो-विषयाभिलाषः १, नगरधर्मो-नगराचारः, सोऽपि प्रतिनगरं प्रायो भिन्न एव |२, राष्ट्रधर्मो-देशाचारः ३, पाखण्डधर्मः-पाखण्डिनामाचारः ४, कुलधर्मः-उग्रादिकुलाचारः, अथवा कुलं चान्द्रादिकमाहतानां गच्छसमूहात्मकं तस्य धर्मः-सामाचारी ५, गणधर्मो-मल्लादिगणव्यवस्था जैनानां वा कुलसमुदायो गणः-कोटिकादिस्तद्धर्मः-तत्सामाचारी ६, सङ्घधर्मो-गोष्ठीसमाचारः आर्हतानां वा गणसमुदायरूपश्चतुर्वर्णो वा सङ्कस्तद्धर्मः-तत्समाचारः ७, श्रुतमेव-आचारादिकं दुर्गतिप्रपतज्जीवधारणात् धर्मः श्रुतधर्मः ८, चयरिक्तीकरणाच्चारित्रं तदेव धर्मश्चारित्रधर्मः ९, अस्तयः-प्रदेशास्तेषां कायो-राशिरस्तिकायः स एव धर्मो-गतिपर्याये जीवपुद्गलयोर्धारणादित्यस्तिकायधर्मः १०॥ अयं च ग्रामधर्मादिर्धर्मः स्थविरैः कृतो भवतीति स्थविरान्निरूपयति
दस थेरा पं० सं०-गामथेरा १ नगरथेरा २ रटुथेरा ३ पसत्थारथेरा ४ कुलथेरा ५ गणथेरा ६ संघथेरा ७ जातिथेरा ८ सुअथेरा ९ परितायथेरा १० । (सू० ७६१) दस पुत्ता पं० तं०-अत्तते १ खेत्तते २ दिन्नते ३ विण्णते ४
उरसे ५ मोहरे ६ सोंडीरे ७ संबुद्धे ८ उवयातिते ९ धम्मंतेवासी १० । (सू० ७६२) 'दसे'त्यादि, स्थापयन्ति-दुर्व्यवस्थितं जनं सन्मार्गे स्थिरीकुर्वन्तीति स्थविराः, तत्र ये ग्रामनगरराष्ट्रेषु व्यवस्थाकारिणो बुद्धिमन्त आदेयाः प्रभविष्णवस्ते तत्स्थविरा इति १-२-३ प्रशासति-शिक्षयन्ति ये ते प्रशास्तार:-धर्मोपदेशकास्ते च ते | स्थिरीकरणात् स्थविराश्चेति प्रशास्तृस्थविराः४,ये कुलस्य गणस्य सङ्घस्य च लौकिकस्य लोकोत्तरस्य च व्यवस्थाकारिणस्त-13 द्भङ्गुश्च निग्राहकास्ते तथोच्यन्ते ५.६-७, जातिस्थविराःषष्टिवर्षप्रमाणजन्मपर्यायाः ८,श्रुतस्थविराः-समवायाद्यङ्गधारिणः९,
dain Educatio
n
al
For Personal & Private Use Only
A
mainelibrary.org