Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
9455445
इमीसे णं रयणप्पभाते पुढवीए रयणे कंडे दस जोअणसयाई बाहल्लेणं पन्नत्ते, इमीसे रयणप्पभाए पुढवीए वतरे कंडे दस जोयणसताई बाहल्लेणं पण्णत्ते, एवं वेरुलिते १ लोहितक्खे २ मसारगल्ले ३ हंसगम्भे ४ पुलते ५ सोगंधिते ६ जोतिरसे ७ अंजणे ८ अंजणपुलते ९ रतते १० जातरूवे ११ अंके १२ फलिहे १३ रिढे १४ जहा रयणे तहा सो
लसविधा भाणितव्वा (सू० ७७८) 'इमीसे णमित्यादि, येयं रजुरायामविष्कम्भाभ्यामशीतिसहस्राधिकं योजनलक्षं बाहल्यतः उपरि मध्येऽधस्ताच्च | यस्याः खरकाण्डपङ्कबहुलकाण्डजलबहुलकाण्डाभिधानाः क्रमेण षोडशचतुरशीत्यशीतियोजनसहस्रबाहल्या विभागाः सन्ति, 'इमीसे'त्ति एतस्याः प्रत्यक्षासन्नायाः रत्नानां प्रभा यस्यां रत्नैर्वा प्रभाति-शोभते या सा रत्नप्रभा तस्याः पृथिव्या-भूमेयत्तत् खरकाण्डं तत्षोडशविधरलात्मकत्वात् षोडशविधं, तत्र यः प्रथमो भागो रत्नकाण्डं नाम तद्दशयोजन
शतानि बाहल्येन, सहस्रमेकं स्थूलतयेत्यर्थः, एवमन्यानि पञ्चदशापि सूत्राणि वाच्यानि, नवरं प्रथम सामान्यरत्नात्मक *शेषाणि तद्विशेषमयानि, चतुर्दशानामतिदेशमाह-एवं'मित्यादि, 'पूर्व'मिति पूर्वाभिलापेन सर्वाणि वाच्यानि, 'वेरु
लिय'त्ति वैडूर्यकाण्डं, एवं लोहिताक्षकाण्ड मसारगल्लकाण्ड हंसगर्भकाण्डमेवं सर्वाणि, नवरं रजतं-रूप्यं जातरूपंला सुवर्णमेते अपि रत्ने एवेति ॥ रत्नप्रभाप्रस्तावात् तदाधेयद्वीपादिवक्तव्यतां सूत्रचतुष्टयेनाह
सव्वेवि णं दीवसमुद्दा दसजोयणसताई उव्वेहेणं पण्णत्ता । सव्वेवि णं महादहा दस जोयणाई उव्वेहेणं पण्णत्ता । सव्वेवि णं सलिलकुंडा दसजोयणाई उव्वेहेणं पण्णत्ता । सियासीओया णं महानदीओ मुहमूले दस दस जोयणाई उज्वेहेणं पण्णत्ताओ
in Education into
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 471 472 473 474 475 476 477 478