Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 474
________________ श्रीस्थानागसूत्रवृत्तिः ॥५२५॥ (सू० ७७९) कत्तियाणक्खत्ते सव्वबाहिरातो मंडलातो दसमे मंडले चार चरति, अणुराधानक्खत्ते सव्वम्भंतरातो मं- १० स्थाना. डलातो दसमे मंडले चारं चरति (सू० ७८०) दस णक्खत्ता णाणस्स विद्धिकरा पण्णत्ता, तं०-मिगसिरमहा पुस्सो उद्देशः३ तिनि य पुठवाई मूलमस्सेसा । हत्थो चित्ता य तहा दस वुद्धिकराई णाणस्स ॥ १॥ (सू० ७८१) . | काण्डानि 'सवेत्यादि सुगम, नवरमुद्वेधः उंडतंति भणिय होइ, द्वीपानां उडत्तणाभावेऽवि अधोदिशि सहनं यावद्द्वीपव्यफ द्वीपायुदेशो, जंबूद्वीपे तु पश्चिमविदेहे जगतीप्रत्यासत्तौ उंडत्तमवि अत्थित्ति ॥ महाइदाः हिमवदादिषु पद्मादयः, 'सलिलकुं द्वेधाः नत्ति सलिलानां-गङ्गादिनदीनां कुण्डानि-प्रपातकुण्डानि प्रभवकुण्डानि च सलिलाकुण्डानीति, 'मुहमूले'त्ति समुद्र- क्षत्रमण्डप्रवेशे। द्वीपसमुद्राधिकारात् तद्वर्तिनक्षत्रसूत्रत्रयमाह-कत्तिए'त्यादि, इह किल सूर्यस्य चतुरशीत्यधिकं मण्डलशतं ले ज्ञानभवति चन्द्रस्य पञ्चदश नक्षत्राणां त्वष्टौ, मण्डलं च मार्ग उच्यते, तच्च यथास्वं सूर्यादिविमानतुल्यविष्कम्भ, तत्र नक्षत्राणि जम्बूद्वीपखाशीत्यधिके योजनशते पञ्चषष्टिः सूर्यस्य मण्डलानि भवन्ति, चन्द्रस्य पञ्च, नक्षत्राणां हे, तथा लवणसमुद्रं सू०७७२त्रीणि त्रिंशदधिकानि योजनशतान्यवमाह्य एकोनविंशत्यधिक सूर्यख मण्डलशतं भवति, चन्द्रस्य दश, नक्षत्राणां च ७८१ षट्, एतेषां च सर्ववाद्यं सुमेरो पाचचत्वारिंशति योजनानां सहस्रेषु त्रिंशदधिकेषु च त्रिषु शतेषु भवति, सर्वाभ्यन्तरं चर चतुश्चत्वारिंशति सहनेषु अष्टासुचविंशत्यधिकेतु शतेषु भक्तीति, एवं च कृत्तिकानक्षत्रं सर्ववाह्यात् 'मण्डलाउ'त्ति चन्द्रमण्डलाइझमे चन्द्रमण्डले सर्वाभ्यन्तरात् पट इत्यर्थः 'चारं चरईत्ति भ्रमणमाचरति, अनुराधानक्षत्रं सर्वाभ्य ॥५२५॥ न्तराद पन्द्रस्य मण्डलाद इसमे चन्दमण्डले सर्ववाद्यावह इस चारं करतीति व्याख्यातमेवेति । 'चिकिराईति Jain Educati o nal For Personal & Private Use Only mjainelibrary.org

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478