Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
SANGUAGAURASIC
एतन्नक्षत्रयुक्त चन्द्रमसि सति ज्ञानस्य-श्रुतज्ञानस्योद्देशादिर्यदि क्रियते तदा ज्ञानं समृद्धिमुपयाति-अविनेमाधीवते - यते व्याख्यायते धार्यते वेति, भवति च कालविशेषस्तथाविधकार्येषु कारणं, क्षयोपशमादिहेतुत्वालस्य, यदाह-"उदयक्खयखोचसमोबसमा जंच कम्मुणो भणिया । दव्यं खेतं कालं भवं च भावं च संपप्प ॥१॥" इति, [उदयक्षयक्षयोपशमोपशमा बच्च कर्मणो भणिताः। द्रव्यं क्षेत्रं कालं भवं च भावं च संप्राप्य ॥१॥] तद्यथा 'मिगसिर'गाहा कण्या । द्वीपसमुद्राधिकारादेव द्वीपचारिजीववक्तव्यतां सूत्रद्वयेनाह
चप्पयथलयरपंचिंदियतिरिक्खजोणिताणं दस जातिकुलकोडिजोणिपमुहसतसहस्सा पण्णत्ता, उरपरिसप्पथलयरपंचिंवियतिरिक्सजोणिताणं दस जातिकुलकोडिजोणिपमुहसतसहस्सा पण्णत्ता (सू० ७८२) 'चउप्पयेत्यादि, चत्वारि पदानि-पादा येषां ते चतुष्पदास्ते च ते स्थले चरन्तीति स्थलचराश्चेति चतुष्पदस्थलचरास्ते च ते पञ्चेन्द्रियाश्चेति विग्रहः, पुनस्तिर्यग्योनिकाश्चेति कर्मधारयः, तेषां 'दशे'ति दशैव, 'जातौ पञ्चेन्द्रियजातो यानि कुलकोटीनां-जातिविशेषलक्षणानां शतानां योनिप्रमुखाणि-उत्पत्तिस्थानद्वारकाणि शतसहस्राणि-लक्षाणि तानि तथा प्रसानि सक्दिा, तत्र योनिर्वथा मोमयो दीन्द्रियाणामुत्पत्तिस्थानं, कुलानि तत्रैकत्रापि हीन्द्रियाणां कृम्याद्यनेकाकारामि प्रतीतानीति, तथा उरसा-यबसा परिसार्वन्ति-सञ्चरन्तीत्युर परिसास्ते च ते स्थलचरावेत्यादि तथैव ॥ जीवविश्वं दसवामकमभिधायाधुनाऽजीवस्वरूपपुद्गलविषयं तदाह
जीवाणं दसठाणनिव्वत्तिता पोमाले पावकम्मत्ताए चिणिंसु का ३, तंजहा-पडमसमयएगिदियनिव्वत्तिए जाव फासिं
CHICHISHIGASHIKIMASAICO
Jain Education
For Personal & Private Use Only
NEnelibrary.org

Page Navigation
1 ... 473 474 475 476 477 478