Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
श्रीस्थानानसूत्रवृत्तिः
दियनिव्वत्तिते, 'एवं चिण उवचिण बंध उदीर वेय तह णिज्जरा चेव' । दसपतेसिता खंधा अणंता पण्णत्ता दसपतेसो. १०स्थाना. गाढा पोग्गला अणंता पण्णत्ता दुससमतठितीता पोग्गला अणंता पण्णत्ता दुसगुणकालगा पोग्गला अणंता पण्णत्ता, | उद्देशः३ एवं वन्नेहिं गंधेहिं रसेहिं फासेहिं दसगुणलुक्खा पोग्गला अणंता पण्णत्ता । (सू० ७८३) सम्मत्तं च ठाणमिति दसमं कुलकोव्यः ठाणं सम्मत्तं १०, दसमं अज्झयणं सम्मत्तं १० । इति श्रीस्थानाङ्गं तृतीयाङ्गं समाप्तं ॥ (ग्रन्थानं ३७००)
| पुद्गलाः 'जीवा 'मित्यादि, अथवा जातियोनिकुलादिविशेषा जीवाणां कर्मणश्चयोपचयादिभ्यो भवन्तीति त्रिकालभा- मासू०७८२| विनो दशस्थानकानुपातेन कर्मणश्चयादीनाह-'जीवाण'मित्यादि, जीवा-जीवनधर्माणो न सिद्धा इति भावः, ण- ७८३ | मिति वाक्यालङ्कारे दशभिः स्थानः प्रथमसमयैकेन्द्रियत्वादिभिः पर्यायैः हेतुभिर्ये निर्वर्तिता-बन्धयोग्यतया निष्पादि| तास्ते तथा दशभिः स्थाननिवृत्तिा येषां ते तथा तान् पुद्गलान्-कर्मवर्गणारूपान् पापं-घातिकर्म सर्वमेव वा कर्म तच्च तक्रियमाणत्वात् कर्म च पापकर्म तद्भावस्तत्ता तया पापकर्मतया 'चिणिंसुत्ति चितवन्तो गृहीतवन्तः चिन्वन्ति-गृह्णन्ति चेष्यन्ति-गृहीष्यन्त्यनेनात्मनां त्रिकालान्वयित्वमाह, सर्वथा अनन्वयित्वेऽकृताभ्यागमकृतविप्रणाशप्रसङ्गादिति, वाशब्दा विकल्पार्थाः, तद्यथा-प्रथमः समयो येषामेकेन्द्रियत्वस्य ते तथा ते च ते एकेन्द्रियाश्चेति प्र. थमसमयैकेन्द्रियास्तैः सद्भिर्ये निर्वर्तिताः-कर्मतयाऽऽपादिता अविशेषतो गृहीतास्ते तथा तान्, एतद्विपरीतैरप्रथमसमयैकेन्द्रियैर्निवर्त्तिता ये ते तथा तान् , एवं द्विभेदता द्वित्रिचतुष्पश्चेन्द्रियाणां प्रत्येकं वाच्येति, एतदेवातिदेशेनाह ॥५२६॥ -'जावे'त्यादि, यथा चितवन्त इत्यादि कालत्रयनिर्देशेन सूत्रमुक्तमेवमुपचितवन्त इत्यादीन्यपि पञ्च वक्तव्यानीत्येत
dan Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 474 475 476 477 478