Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 459
________________ स्था० ८७ Jain Education [मण्यंगेषु च वरभूषणानि भवनवृक्षेषु वराणि भवनानि आकीर्णेषु च बहुप्रकाराणि वस्त्राणि गाढं ॥ १ ॥ ] कालाधि - कारादेव कालविशेषभाविकुलकर वक्तव्यतामाह जंबूदीवे २ भरहे बासे तीताते उस्सप्पिणीते दस कुलगरा हुत्था, तं- “ सयज्जले सयाऊ य अनंतसेणे व अभितसेणे त । तकसेणे भीमसेणे महाभीमसेणे त सत्तमे ॥ १ ॥ दढरहे दसरहे सयरहे ॥ जंबूदीवे २ भारहे वासे आगमी साते उस्सप्पिणीए दस कुलगरा भविस्संति, तं० – सीमंकरे सीमंधरे खेमंकरे खेमंधरे विमलवाहणे संमुती पडिते दढधणू दसघणू सतधणू । ( सू० ७६७ ) जंबुद्दीवे २ मंदरस्स पव्वयस्स पुरच्छिमेणं सीताते महानतीते उभतो कूले दस वक्खारपव्वता पं० तं० - मालवंते चित्तकूडे विचित्तकूडे बंभकूडे जाव सोमणसे । जंबुमंदरपचत्थिमे णं सीओताते महानतीते उभतो कूले दस वक्खारपव्वता पं० तं० - विज्जुप्पभे जाव गंधमातणे, एवं धायइसंडपुरच्छिमद्धेवि वक्खारा भाणिअव्वा जाव पुक्खरखरदीवद्धपश्चत्थिमद्धे ( सू० ७६८ ) दस कप्पा इंदाहिट्टिया पं० तं० - सोहम्मे जावसहस्सारे पाणते अचुए, एतेसु णं दससु कप्पेसु दस इंदा पं तं० - सक्के ईसाणे जाव अच्चुते, एतेसु णं दसहं इंदाणं दस परिजाणितविमाणा पं० तं० - पालते पुप्फए जाव विमलवरे सव्वतोभद्दे ( सू० ७६९ ) 'जंबुद्दी' त्यादि सूत्रद्वयं कण्ठ्यं, नवरं 'तीयाए'त्ति अतीतायां 'उस्सप्पिणीए'त्ति उत्सर्पिण्यां कुलकरणशीलाः कुलकरा:- विशिष्टबुद्धयो लोकव्यवस्थाकारिणः पुरुषविशेषाः, 'आगमिस्साए 'ति आगमिष्यन्त्यां वर्त्तमाना तु अवसपिंणी सा च नोक्ता, तत्र हि सप्तैव कुलकराः, क्वचित्पञ्चदशापि दृश्यन्त इति । पुष्करार्द्धक्षेत्र स्वरूपमभिहितं प्रागतः onal For Personal & Private Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478