Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 463
________________ S न्द्रियेष्विति-इन्द्रियाणि माओ। विरजई य कामेसु तथा प्रपञ्चते-व्यक्तीकरोति HAR SAGARSA SAMSUE बुद्धिरीप्सितार्थसम्पादनविषया कुटुम्बकाभिवृद्धिविषया वा तद्योगाद्दशापि प्रज्ञा प्रकर्षेण जानातीति वा प्रज्ञा दशा तस्या एव कर्तृत्वविवक्षयेति, उक्तं च-"पंचमि च दस पत्तो, आणुपुव्वीऍ जो नरो । इच्छियत्थं विचिंतेइ, कुडुंब चाभिकखइ ॥१॥” इति [आनुपूर्व्या यो नरः पंचमी दशां प्राप्तः स इप्सितार्थं विचिन्तयति कुटुंब चाभिकांक्षते ॥१॥ तथा हापयति पुरुषमिन्द्रियेष्विति-इन्द्रियाणि मनाक् स्वार्थग्रहणापटूनि करोतीति हापयति प्राकृतत्वेन च हायणित्ति, आह च-"छट्ठी उ हायणी नाम, जं नरो दसमस्सिओ। विरजई य कामेसु, इंदिएसु य हायइ ॥१॥” इति [षष्ठी हायनी नानी यां नरो दशामाश्रितः कामेषु विरज्यते इंद्रियाणि च हीयते ॥१॥] तथा प्रपञ्चते-व्यक्तीकरोति प्रपहै चयति वा-विस्तारयति खेलकासादि या सा प्रपश्चा प्रपञ्चयति वा-नसयति आरोग्यादिति प्रपञ्चा, आह च-"सत्तमि है च दसं पत्तो, आणुपुव्वीऍ जो नरो। निच्छूहइ चिक्कणं खेलं, खासई य अभिक्खणं ॥१॥” इति [सप्तमी प्रपंचां दशां प्राप्त आनुपूर्व्या यो नरः चिक्कणं श्लेष्माणं निष्काशयति अभीक्ष्णं कासते च ॥१॥] तथा प्राग्भारमीपदवनतमुच्यते तदेवंभूतं गात्रं यस्यां भवति सा प्राग्भारा, यतः-"संकुचियवलीचम्मो, संपत्तो अहमिं दसं । नारीणमणभिप्पेओ, जराए परिणामिओ ॥१॥” इति, [संकुचितवलिचर्मा स्यात् सम्प्राप्तोऽष्टमी दशां नारीणामनभिप्रेतः जरया परिणामितः॥१॥] तथा मोचनं मुक् जराराक्षसीसमाक्रान्तशरीरगृहस्य जीवस्य मुचं प्रति मुख-आभिमुख्यं यस्यां सा मुमुखीति, तत्स्वरूपं चेदम्-"नवमी मुंमुही नाम, जं नरो दसमस्सिओ । जराघरे विणस्संते, जीवो वसइ अकामओ॥१॥” इति [नवमी उन्मुखीनानी यां दशां नर आश्रितः जरया गृहे विनश्यति जीवितेऽपि अकामः AAAAAAAKAR Jain Educatiu For Personal & Private Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478