Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥ ५२० ॥
वसति ॥ १ ॥ ] ( 'जीवे 'त्ति जीविते, 'जीवो'त्ति वा नरलक्षणो जीव इत्यर्थः > तथा शाययति - स्वापयति निद्रावन्तं करोति या शेते वा यस्यां सा शायनी शयनी वा, तथेति समुच्चये, तत्स्वरूपमिदम् – “हीणभिन्नस्सरो दीणो, विवरीओ विचित्तओ । दुब्बलो दुक्खिओ वसई, संपत्तो दसमिं दसं ॥ १ ॥” इति । [ हीनभिन्नस्वरो दीनो विपरीतो विचित्तः | दुर्बलो दुःखितो वसति दशमीं दशां संप्राप्तः ॥ १ ॥ ] अनन्तरं पुरुषदशा उक्ताः, अथ पुरुषसमानधर्मकाणां वनस्पतीनां ताः प्रकारान्तरत आह
Jain Educationonal
दसविधा तणवणस्सतिकातिता पं० तं०—मूले कंदे जाव पुप्फे फले बीये ( सू० ७७३ ) सव्वतोवि णं विज्जाहरसेढीओ दसदसजोयणाई विक्खंभेणं पण्णत्ता, सव्वतोवि णं अभिओगसेढीओ दस दस जोयणाई विक्खंभेणं पं० (सू० ७७४) गेविज्जगविमाणाणं दस जोयणसयाई उद्धं उच्चत्तेणं पण्णत्ता ( सू० ७७५) दसहि ठाणेहिं सह तेतसा भासं कुजा, तं॰—केति तहारूवं समणं वा माहणं वा अच्चास तेज्जा, से य अच्चासातिते समाणे परिकुविते, तस्स तेतं निसिरेज्जा, से तं परितावेति, सेत्तं परितावेत्ता तामेव सह तेतसा भासं कुज्जा १, केति तहारूवं समणं माहणं वा अच्चासातेज्जा से य अच्चासातिते समाणे देवे परिकुविए तरस तेयं निसिरेज्जा सेत्तं परितावेति सेत्तं २ तमेव सह तेतसा भासं कुज्जा २, केति तहारूवं समणं वा माहणं वा अच्चासातेज्जा, से य अञ्चासातिते समाणे परिकुविए देवे त परिकुविते, दुहतो पडिण्णा तस्स तेयं निसिरेज्जा ते तं परिताविति ते तं परितावेत्ता तमेव सह तेतसा भासं कुज्जा ३, केतितहरू समणं वा माहणं वा अच्चासादेज्जा से य अच्चासातिते परिकुविए तस्स तेयं निसिरेज्जा तत्थ फोडा संमुच्छंति ते फोडा
For Personal & Private Use Only
१० स्थाना.
उद्देशः ३ मूलादीनि श्रेणयः ग्रैवेयकं ते
जोलेश्याः
सू० ७७३७७६
॥ ५२० ॥
Cainelibrary.org

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478