Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 465
________________ भिजति ते फोडा भिन्ना समाणा तामेव सह तेतसा भासं कुज्जा ४ केति तहारूवं समणं वा माहणं वा अचासातेज्जा से य अच्चासादिते देवे परिकुविए तस्स तेयं निसिरेजा, तत्थ फोडा संमुच्छंति, ते फोडा मिजंति, ते फोडा भिन्ना समाणा तमेव सह तेतसा भासं कुजा ५, केति तहारूवं समणं वा माहणं वा अच्चासाएजा से त अचासातिते परिकुविए देवेवि य परिकुविए ते दुहतो पडिण्णा ते तस्स तेतं निसिरेज्जा, तत्थ फोडा संमुच्छंति सेसं तहेव जाव भासं कुज्जा ६, केति तहारूवं समणं वा माहणं वा अच्चासातेजा से य अच्चासातिते परिकुविए तस्स तेतं निसिरेज्जा, तत्थ फोडा संमुच्छंति ते फोडा मिजंति तत्थ पुला संमुच्छंति ते पुला मिजंति ते पुला भिन्ना समाणा तामेव सह तेयसा भासं कुज्जा ७ एते तिन्नि आलावगा भाणितव्वा ९, केति तहारूवं समणं वा माहणं वा अञ्चासातेमाणे तेतं निसिरेजा से त तत्थ णो कम्मइ णो पकम्मति, अंचियं २ करेति करेत्ता आताहिणपयाहिणं करेति २ त्ता उडु वेहासं उप्पतति २ से णं ततो पडिहते पडिणियत्तति २ त्ता तमेव सरीरगमणुदहमाणे २ सह तेतसा भासं कुज्जा जहा वा गोसालस्स मंखलिपुत्तस्स तवतेते १० (सू० ७७६) 'दसे'त्यादि, तृणवद्वनस्पतयः तृणवनस्पतयः, तृणसाधर्म्यं च बादरत्वेन तेन सूक्ष्माणां न दशविधत्वमिति, मूलं-जटा कन्दः-स्कन्धाधोवती यावत्करणात् 'खंधे'त्यादीनि पञ्च द्रष्टव्यानि, तत्र स्कन्धः-स्थुडमिति यत्प्रतीत त्वक्-वल्कः शाला-शाखा प्रवालं-अङ्कुरः पत्रं-पर्ण पुष्पं-कुसुमं फलं-प्रतीतं बीजं-मिंजेति । दशस्थानका|धिकार एव इदमपरमाह-'सव्वेत्यादि सूत्रद्वयं, सर्वाः-सर्वदीर्घवताव्यसम्भवाः विद्याधरश्रेणयः-विद्याधरनगर) Jain Educ For Personal & Private Use Only X anelibrary.org

Loading...

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478