Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 452
________________ श्रीस्थानाङ्गसूत्रवृत्तिः ॥५१४॥ कादिस्थितिं च दशस्थानानुपाततो निरूपयन् 'चउत्थीए'त्यादिसूत्राष्टादशकमाह, सुगम चैतदिति । अनन्तरं लान्तक १०स्थाना. देवा उक्तास्ते च लब्धभद्रा इति भद्रकारिकर्मकारणान्याह | उद्देशः३ दसहि ठाणेहिं जीवा आगमेसिभद्दत्ताए कम्मं पगरेंति, तं०-अणिदाणताते १ दिहिसंपन्नयाए २ जोगवाहियत्ताते ३ आगमिखंतिखमणताते ४ जितिंदियताते ५ अमाइल्लताते ६ अपासत्थताते ७ सुसामण्णताते ८ पवयणवच्छल्लयाते ९ पवयण व्यद्भद्रताउब्भावणताए १० (सू० ७५८) हेतवः 'दसही'त्यादि, आगमिष्यद्-आगामिभवान्तरे भावि भद्र-कल्याणं सुदेवत्वलक्षणमनन्तरं सुमानुषत्वप्रात्या मो सू० ७५८ क्षप्राप्तिलक्षणं च येषां ते आगमिष्यद्भद्रास्तेषां भावः आगमिष्यद्भद्रता तस्यै आगमिष्यद्भद्रतायै तदर्थमित्यर्थः आगमिष्यद्भद्रतया वा कर्म-शुभप्रकृतिरूपं प्रकुर्वते-बन्नन्ति, तद्यथा-निदायते-लूयते ज्ञानाचाराधनालता आनन्दरसोपेतमोक्षफला येन पशुनेव देवेन्द्रादिगुणद्धिप्रार्थनाध्यवसानेन तन्निदानं अविद्यमानं तद्यस्य सोऽनिदानस्तद्भावस्तत्ता तया हेतुभूतया निरुत्सुकतयेत्यर्थः १, दृष्टिसम्पन्नतया-सम्यग्दृष्टितया २, योगवाहितया-श्रुतोपधानकारितया योगेन वा| समाधिना सर्वत्रानुत्सुकत्वलक्षणेन वहतीत्येवंशीलो योगवाही तद्भावस्तत्ता तया ३, क्षान्त्या क्षमत इति शान्तिक्षमणः, क्षान्तिग्रहणमसमर्थताव्यवच्छेदार्थ यतोऽसमर्थोऽपि क्षमत इति शान्तिक्षमणस्य भावस्तत्ता तया ४, जितेन्द्रियतया-18 करणनिग्रहेण ५, 'अमाइल्लयाए'त्ति माइल्लो-मायावांस्तत्प्रतिषेधेनामायावांस्तद्रावस्तत्ता तया ६, तथा पार्धे-बहिर्ता- ॥५१४॥ नादीनां देशतः सर्वतो वा तिष्ठतीति पार्श्वस्थः, उक्तं च-"सो पासत्थो दुविहो देसे सब्वे य होइ नायव्यो । सव्वंमिर Jain Education a l For Personal & Private Use Only Onlinelibrary.org

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478