Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 428
________________ श्रीस्थानालसूत्र ॥५०२॥ 5454544 मानि यत्रोपद्यन्ते सरसि तत्सद्मसरः 'सर्वतः' सर्वासु दिक्षु समन्तात्-विदिक्षु च कुसुमानि-पद्मलक्षणानि जातानि यत्र १०स्थाना. तत्कुसुमितं ६ 'उम्मीवीइसहस्सकलिय'ति ऊर्मयः-कल्लोलाः तल्लक्षणा या वीचयस्ता अम्मिवीचयः, वीचिशब्दो उद्देशः३ हि लोकेऽन्तरार्थोऽपि रूढः, अथवोम्मिवीच्योर्विशेषो गुरुत्वलघुत्वकृतः, क्वचिद्वीचिशब्दो न पठ्यते एवेति, अम्भिवी-सामाचार्यः चीनां सहस्रः कलितो-युक्तो यः स तथा तं 'भुजाभ्यां बाहुभ्यामिति ७ तथा दिनकर ८ एकेन च णमित्यलङ्कारे वीरस्वप्नाः 'मह'न्ति महता छान्दसत्वात् एगं च णं महंति पाठे मानुषोत्तरस्यैते विशेषणे 'हरिवेरुलियवन्नाभणं'ति हरिः- सू०७४९. पिङ्गो वर्णः वैडूर्य-मणिविशेषस्तस्य वर्णो-नीलो वैडूर्यवर्णः, ततो द्वन्द्वः तद्वदाभाति यत्तद्धरिवैडूर्यवर्णाभं तेन, अथवा ७५० का हरिवन्नीलं तच्च तद्वैडूर्य चेति शेषं तथैव, निजकेन-आत्मीयेनांत्रेण-उदरमध्यावयवविशेषेण 'आवेढियंति सकृदावेष्टितं 'परिवेढियंति असकृदिति ९ 'एगं च णं महंति आत्मनो विशेषणं 'सिंहासणवरगर्य'ति सिंहासनानां मध्ये यद्वरं तत्सिंहासनवरं तत्र गतो-व्यवस्थितो यस्तमिति १०। एतेषामेव दशानां महास्वमानां फलप्रतिपादनायाह*'जन्न'मित्यादि सुगम, नवरं 'मूलओ'त्ति आदितः सर्वथैवेत्यर्थः, 'उद्धाइए उद्घातितं विनाशितं विनाशयिष्यमाणत्वे नोपचारात्, सूत्रकारापेक्षया त्वयमतीतनिर्देश एवेत्येवमन्यत्रापि, 'ससमयपरसमइयंति स्वसिद्धान्तपरसिद्धान्तौ यत्र स्त इत्यर्थः, गणिनः-आचार्यस्य पिटकमिव पिटक-वणिज इव सर्वस्वस्थानं गणिपिटक 'आघवेइ'त्ति आख्यापयति सामान्यविशेषरूपतः प्रज्ञापयति सामान्यतः प्ररूपयति प्रतिसूत्रमर्थकथनेन दर्शयति तदभिधेयप्रत्युपेक्षणादिक्रियादर्शनेन, ॥५०२॥ माइयं क्रियेभिरक्षरैरुपात्ता इत्थं क्रियत इति भावना, 'निदंसेई'त्ति कथञ्चिदगृह्णतः परानुकम्पया निश्चयेन पुनः पुनर्द पटक वणिज इव सर्वस्वस्थान परसमइयति स्वसिद्धान्तपरसिद्धान्त इयं क्रियेभिर प्रज्ञापयति सामान्यतः त Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478