Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
श्रीस्थाना
वृत्तिः
॥५०९॥
AAAAAAA%
वासिनस्त्रयोदशभार्यापतेरुपासकप्रतिमाकृतमतेरुत्पन्नावधिसंजाताधिगते रेवत्यभिधानस्वभार्याकृतानुकूलोपसर्गाचलमतेः १०स्थाना. |संलेखनाजातदिविगतेर्वक्तव्यतानिबद्धं महाशतक इति ८, नंदिणीपिय'त्ति नन्दिनीपितृनामकस्य श्रावस्तीवास्तव्यस्य 8 | उद्देशः३ भगवता बोधितस्य संलेखनादिगतस्य वक्तव्यतानिवन्धनान्नंदिनीपितृनामकमिति ९, 'सालइयापिय'त्ति सालइ- छमस्थेतकापितॄनाम्नः श्रावस्तीनिवासिनो गृहमेधिनो भगवतो बोधिलाभिनोऽनन्तरं तथैव सौधर्मगामिनो वक्तव्यतानिबद्ध राज्ञेयजेसालेपिकापितृनामकं दशममिति १० । दशाप्यमी विंशतिवर्षपर्यायाः सौधर्मे गताश्चतुःपल्योपमस्थितयो देवा जाता याः कर्ममहाविदेहे च सेत्स्यन्तीति ॥ अथान्तकृद्दशानामध्ययनविवरणमाह-'अंतगडे'त्यादि, इह चाष्टौ वर्गास्तत्र प्रथमवर्गे विपाकददशाध्ययनानि, तानि चामूनि-नमी'त्यादि सार्द्ध रूपकम् , एतानि च नमीत्यादिकान्यन्तकृत्साधुनामानि अन्तकृद्दशा- शाद्याः गप्रथमवर्गेऽध्ययनसङ्ग्रहे नोपलभ्यन्ते, यतस्तत्राभिधीयते-"गोयम १ समुद्द२ सागर ३गंभीरे ४ चेव होइ थिमिए ५ य। सू०७५५अयले ६ कपिल्ले ७ खलु अक्खोभ८ पसेणई ९ विण्हू १०॥१॥” इति [गौतमः१ समुद्रः २ सागरः ३ गंभीरः ४ चैव भवति ७५६ स्तिमितश्च ५ अचलः ६ कांपील्यः ७ अक्षोभ्यः ८ प्रसेनजित् ९ विष्णुः १०॥१॥] ततो वाचनान्तरापेक्षाणीमानीति सम्भावयामः, न च जन्मान्तरनामापेक्षयैतानि भविष्यन्तीति वाच्यं, जन्मान्तराणां तत्रानभिधीयमानत्वादिति ॥ अधु-18 नानुत्तरोपपातिकदशानामध्ययनविभागमाह-'अणुत्तरों' इत्यादि, इह च त्रयो वर्गास्तत्र तृतीयवर्गे दृश्यमानाध्ययनैः
Ix॥५०९॥ कैश्चित् सह साम्यमस्ति न सर्वैः, यत इहोक्तम्-'इसिदासे'त्यादि, तत्र तु दृश्यते-"धन्ने य सुनक्खत्ते, इसिदासे य आहिए। पेल्लए रामपुत्ते य, चंदिमा पोट्टिके इय ॥१॥पेढालपुत्ते अणगारे, अणगारे पोट्टिले इय । विहल्ले दसमे वुत्ते,
JainEducation International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478