Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 436
________________ श्रीस्थानानसूत्र वृत्तिः . ॥५०६॥ समुदोववत्ती ६ बहुपुत्ती ८ मंदरेति त ९ थेरे संभूतविजते ८ थेरे पम्ह ९ ऊसासनीसासे १०-१०। संखेवितदसाणं दस १०स्थाना. अज्झयणा पं० ०-खुडिया विमाणपविभत्ती १ महल्लिया विमाणपविभत्ती २ अंगचूलिया ३ वग्गलिया ४ विवा उद्देश:३ हपलिया ५ अरुणोववाते ६ वरुणोववाए ७ गरुलोववाते ८ वेलंधरोववाते ९ वेसमणोववाते १०-११ (सू०७५५) छमस्थेतदस सागरोवमकोडाकोडीओ कालो उस्सप्पिणीते दस सागरोवमकोडाकोडीओ कालो ओसप्पिणीते (सू० ७५६) । राज्ञेयज्ञेM 'दसे त्यादि गतार्थ, नवरं छद्मस्थ इह निरतिशय एव द्रष्टव्योऽन्यथाऽवधिज्ञानी परमाण्वादि जानात्येव, 'सव्व- याः कर्मनाभावेणं ति सर्वप्रकारेण स्पर्शरसगन्धरूपज्ञानेन घटमिवेत्यर्थः, धर्मास्तिकायं यावत्करणादधर्मास्तिकार्य आकाशास्ति विपाकदकायं जीवमशरीरप्रतिबद्धं परमाणुपुद्गलं शब्दं गन्धमिति, "अय'मित्यादि द्वयमधिकमिह, तत्रायमिति-प्रत्यक्षज्ञानसा- शाद्याः क्षात्कृतो 'जिन' केवली भविष्यति न वा भविष्यतीति नवम, तथाऽयं 'सब्वे'त्यादि प्रकटं दशममिति । एतान्येव सू०७५५छद्मस्थानवबोध्यानि सातिशयज्ञानादित्वाजिनो जानातीति, आह च-'एयाई' इत्यादि, यावत्करणात् 'जिणे अरहा ७५६ केवली सव्वण्णू सव्वभावेण जाणइ पासइ, तंजहा-धम्मत्थिकाय'मित्यादि, यावद्दशम स्थान, तञ्चोक्कमेवेति । सर्वज्ञ-1 त्वादेव यान् जिनोऽतीन्द्रियार्थप्रदर्शकान् श्रुतविशेषान् प्रणीतवांस्तान् दशस्थानकानुपातिनो दर्शयन्नाह-दस दसे'त्यायेकादश सूत्राणि, तत्र 'दसत्ति दशसङ्ख्या 'दसाउत्ति दशाधिकाराभिधायकत्वाद्दशा इति बहुवचनान्तं स्त्रीलिङ्गं शास्त्रस्याभिधानमिति, कर्मणः-अशुभस्य विपाकः-फलं कर्मविपाकः तत्प्रतिपादिका दशाध्ययनात्मकत्वादशाः कर्म-IP५०६॥ विपाकदशाः, विपाकश्रुताख्यस्यैकादशाङ्गस्य प्रथमश्रुतस्कन्धः, द्वितीयश्रुतस्कन्धोऽप्यस्य दशाध्ययनात्मक एव, न चा ॐॐॐॐॐॐॐॐ jalt Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478