Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
श्रीस्थाना- ङ्गसूत्रवृत्तिः
॥५०५॥
पायो यथोक्तक्रियानिबन्धनकर्मोदयादिपरिणामरूपा एवावगन्तव्याः, यावच्छन्दी व्याख्याताओं, एता एव सर्वजीवेषु चतुर्विंशतिदण्डकेन निरूपयति-नेरइये'त्यादि, "एवं चेव'त्ति यथा सामान्यसूत्रे एवमेव नारकसूत्रेऽपीत्यर्थः, 'एवं निरन्तर मिति यथा नारकसूत्रे संज्ञास्तथा शेषेष्वपि वैमानिकान्तेष्वित्यर्थः । अनन्तरसूत्रे वैमानिका उक्ताः, ते च सुखवेदना अनुभवन्ति, तद्विपर्यस्तास्तु नारका या वेदना अनुभवन्ति ता दर्शयति–नेरइया' इत्यादि, कण्ठ्यं, नवरं वेदनांपीडां, तत्र शीतस्पर्शजनिता शीता तां, सा च चतुर्थ्यादिनरकपृथ्वीष्विति, एवमुष्णां प्रथमादिषु, क्षुध-बुभुक्षां पिपासांतृष कण्डूं-खर्जु 'परज्झंति परतन्त्रतां भयं-भीति शोक-दैन्यं जरा-वृद्धत्वं व्याधि-ज्वरकुष्ठादिकमिति । अमुं च वेदनादिकममूर्त्तमर्थ जिन एव जानाति न छद्मस्थो यत आह
दस ठाणाई छउमत्थे णं सव्वभावेणं न जाणति ण पासति, तं०-धम्मत्थिगातं जाव वातं, अयं जिणे भविस्सति वा ण वा भविस्सति अयं सव्वदुक्खाणमंतं करेस्सति वा ण वा करेस्सति, एताणि चेव उप्पन्ननाणदसणधरे [अरहा] जाव अयं सव्वदुक्खाणमंतं करेस्सति वा ण वा करेस्सति (सू० ७५४) दस दसाओ पं० तं०-कम्मविवागदसाओ उवासगदसाओ अंतगडदसाओ अणुत्तरोववायदसाओ आयारदसाओ पण्हावागरणदसाओ बंधदसाओ दोगिद्धिदसाओ दीहदसाओ संखेवितदसाओ । कम्मविवागदसाणं दस अज्झयणा पं० २०-मियापुत्ते १ त गोत्तासे २, अंडे ३ सगडेति यावरे ४ । माहणे ५ णंदिसेणे ६ त, सोरियत्ति ७ उदुंबरे ८॥१॥ सहसुद्दाहे आमलते ९ कुमारे लेच्छती १०
१० स्थाना. | उद्देशः३
छद्मस्थेत| राज्ञेयजे
याः कर्मविपाकद
शाद्या सू०७५४७५५
॥५०५॥
dan Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478