Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
श्रीस्थाना
१०स्थाना.
वृत्तिः
॥५०४॥
| संज्ञाः
वेदनाः सू०७५२७५३
जस्स उवलद्धा । सव्वाहिं नयविहीहिं वित्थाररुई मुणेयव्वो ॥१॥” इति [द्रव्याणां सर्वे पर्यायाः सर्वप्रमाणैः सर्वनय-| विधिभिर्येनोपलब्धाः विस्ताररुचितिव्यः॥१॥] तथा क्रिया-अनुष्ठानं रुचिशब्दयोगात् तत्र रुचिर्यस्य स क्रियारुचिः, इदमुक्तं भवति-दर्शनाद्याचारानुष्ठाने यस्य भावतो रुचिरस्तीति स क्रियारुचिरिति, उक्तं च-"नाणेण दसणेण य तवे चरिते य समिइगुत्तीसु । जो किरियाभावरुई सो खलु किरियारुई होइ ॥१॥” इति [ज्ञाने दर्शने तपसि चारित्रे च समितिगुप्त्योः यः भावतः क्रियारुचिः स खलु क्रियारुचिर्भवति ॥१॥] तथा सङ्केपः-सङ्ग्रहस्तत्र रुचिरस्येति सङ्केपरुचिः, यो
ह्यप्रतिपन्नकपिलादिदर्शनो जिनप्रवचनानभिज्ञश्च सङ्केपेणैव चिलातिपुत्रवदुपशमादिपदत्रयेण तत्त्वरुचिमवाप्नोति स ४ सङ्केपरुचिरिति भावः, आह च-"अणभिग्गहियकुदिट्ठी संखेवरुइत्ति होइ नायब्यो। अविसारओ पवयणे अणभिग्गहिओ |य सेसेसु ॥१॥” इति [अनभिगृहीतकुदृष्टिः अविशारदः प्रवचने संक्षेपरुचिरिति ज्ञातव्यः शेषेष्वनभिगृहीतः॥१॥] तथा धर्मे-श्रुतादौ रुचिर्यस्य स तथा, यो हि धर्मास्तिकायं श्रुतधर्म चारित्रधर्म च जिनोक्तं श्रद्धत्ते स धर्मरुचिरिति ज्ञेयः, यदगादि-"जो अत्थिकायधम्मं सुयधम्म खलु चरित्तधम्मं च । सद्दहइ जिणाभिहियं सो धम्मरुइत्ति ना. यन्वो ॥१॥ इति [योऽस्तिकायधर्म श्रुतधर्म खलु चारित्रधर्म च जिनाभिहितं श्रद्दधाति स धर्मरुचिरिति ज्ञातव्यः ॥१॥] १०॥ अयं च सम्यग्दृष्टिदशानामपि संज्ञानां क्रमेण व्यवच्छेदं करोतीति ता आह
दस सण्णाओ पं० तं-आहारसण्णा जाव परिग्गहसण्णा ४ कोहसण्णा जाव लोभसण्णा ८ लोगसण्णा ९ ओहसण्णा १०, नेरतिताणं दस सण्णातो एवं चेव, एवं निरंतरं जाव वेमाणियाणं २४ (सू० ७५२) नेरइया णं दसवि
॥५०४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478