________________
चते प्राणाच-द्वीन्द्रियादयो भूताश्च-तरवः जीवाश्च-पञ्चेन्द्रियाः सत्त्वाश्च-पृथिव्यादयः इति द्वन्द्वे सति कर्मधारयः, ततस्तेषां सुखं शुभं वा आवहतीति सर्वप्राणभूतजीवसत्त्वसुखावहः, सुखावहत्वं च संयमप्रतिपादकत्वात् सत्त्वानां निर्वाणहेतुत्वाच्चेति । प्राणादीनां सुखावहो दृष्टिवादोऽशस्त्ररूपत्वात् शस्त्रमेव हि दुःखावहमिति शस्त्रप्ररूपणायाह
दसविधे सत्थे पं० २०-'सत्थमग्गी १ विसं २ लोणं ३, सिणेहो ४ खार ५ मंबिलं ६ । दुप्पउत्तो मणो ७ वाया ८, काया ९ भावो त अविरती १० ॥ १ ॥ दसविहे दोसे पं० २०-तज्जातदोसे १ मतिभंगदोसे २ पसत्थारदोसे ३ परिहरणदोसे ४ । सलक्खण ५ कारण ६ हेउदोसे ७, संकामणं ८ निग्गह ९ वत्थुदोसे १० ॥१॥ दसविधे विसेसे पं० त०-वत्थु १ तजातदोसे २ त, दोसे एगट्ठितेति ३ त । कारणे ४ त पडुप्पण्णे ५, दोसे ६ निम्बे ७ हिअट्ठमे ८
॥१॥ अत्तणा ९ उवणीते १० त, विसेसेति त, ते दस ॥ (सू० ७४३) 'दसे'त्यादि, शस्यते-हिंस्यते अनेनेति शस्त्रं, 'सत्थं सिलोगो, शस्त्रं-हिंसक वस्तु, तच्च द्विधा-द्रव्यतो भावतश्च, तत्र द्रव्यतस्तावदुच्यते-अग्निः-अनलः, स च विसदृशानलापेक्षया स्वकायशस्त्रं भवति, पृथिव्याद्यपेक्षया तु परकायशस्त्रं १ विष-स्थावरजङ्गमभेदं २ लवणं-प्रतीतं ३ स्नेहः-तैलघृतादि ४ क्षारो-भस्मादि ५ अम्लं-काञ्जिक ६ 'भावो यत्ति इह द्रष्टव्यं तेन भावो-भावरूपं शस्त्रं, किं तदित्याह-दुष्प्रयुक्तं-अकुशलं मनो-मानसं ७ वाग्-वचनं दुष्प्रयुक्ता ८ कायश्च-शरीरं दुष्प्रयुक्त एव ९, इह च कायस्य हिंसाप्रवृत्ती खड्गादेरुपकरणत्वात् कायग्रहणेनैव तहणं द्रष्टव्यमिति, अविरतिश्च-अप्रत्याख्यानमथवा अविरतिरूपो भावः शस्त्रमिति १० । अविरत्यादयो दोषाः शस्त्रमित्युक्तमिति दोष
क
Jain Educational
For Personal & Private Use Only
netbrary.org