Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 419
________________ Jain Education दुसविधे पञ्चक्खाणे पं तं० - अणागय १ मतिक्कतं २ कोडीसहियं ३ नियंटितं ४ चैत्र । सागार ५ मणागारं ६ परिमाकडं ७ निरवसेसं ८ ॥ १ ॥ संकेयं ९ चेव अद्धाए १०, पञ्चक्खाणं दसविहं तु ॥ ( सू० ७४८ ) 'दसविहे 'त्यादि प्रतिकूलतया आ-मर्यादया ख्यानं - प्रकथनं प्रत्याख्यानं निवृत्तिरित्यर्थः, 'अणागय' गाहा सांर्द्धा, 'अणागय'त्ति अनागतकरणादनागतं - पर्युषणादावाचार्यादिवैयावृत्त्य करणान्तराय सद्भावादारत एव तत्तपःकरणमित्यर्थः, उक्तं च - " होही पज्जोसवणा मम य तया अंतराइयं होज्जा । गुरुवेयावच्चेणं तवस्सि गेलन्नयाए वा ॥ १ ॥ सो दाइ तवोकम्मं पडिवज्जइ तं अणागए काले । एयं पच्चक्खाणं अणागयं होइ नायन्त्रं ॥ २ ॥ [ भविष्यति पर्युषणा मम च तदाऽऽन्तरायिकं भविष्यति आचार्यस्य वैयावृत्त्येन तपस्विनो ग्लानतया वा ॥१॥ स तदा तपःकर्म प्रतिपद्यते तदतीते काले प्रत्याख्यानमनागतं भवति ज्ञातव्यं ॥ २ ॥ ] १ 'अइकंतं' ति एवमेवाती ते पर्युषणादौ करणादतिक्रान्तं, आह च"पज्जोसवणाए तवं जो खलु न करेइ कारणजाए। गुरुवेयावच्चेणं तवस्सिगेलन्नयाएं वा ॥ १ ॥ सो दाइ तवोकम्मं | पडिवजइ तं अइच्छिए काले । एयं पञ्चक्खाणं अइक्कतं होइ नायव्वं ॥ २ ॥” इति [ पर्युषणायां यः खलु तपो न करोति. कारणजातेन गुरुवैयावृत्त्येन तपस्विनो ग्लानवैयावृत्त्येन वा ॥ १ ॥ स तदा तपःकर्म प्रतिपद्यते तदतीते काले एतत्प्रत्याख्यानमतिक्रान्तं भवति ज्ञातव्यं ॥ २ ॥] २, 'कोडीसहियंति कोटीभ्यां - एकस्य चतुर्थादेरन्तवि भागोऽपरस्य चतुर्थादेरेवारम्भविभाग इत्येवंलक्षणाभ्यां सहितं मिलितं युक्तं कोटीसहितं मिलितोभयप्रत्याख्यान कोटेश्चतुर्थादेः करणमित्यर्थः, अभाणि च - " पट्ठवणओ उ दिवसो पञ्चक्खाणस्स निट्ठवणओ य । जहियं समिति दुन्नि उ तं भन्नइ For Personal & Private Use Only Pinelibrary.org

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478