Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 414
________________ श्रीस्थानागसूत्रवृत्तिः १०स्थाना. उद्देशः ३ चकाराद्यनुयोगः सू०७४४ ॥४९५॥ कल्याणमित्यर्थः, अथवा 'सेयकाले अकम्मं वावि भवई'त्यत्र सेयशब्दो भविष्यदर्थः४, 'सायंकारे'त्ति सायमिति निपातः सत्यार्थस्तस्माद् 'वर्णात्कार' इत्यनेन छान्दसत्वात्कारप्रत्ययः करणं वा कारस्ततः सायंकार इति तदनुयोगो यथा सत्यं तथावचनसद्भावप्रश्नेष्विति, एते च चकारादयो निपातास्तेषामनुयोगभणनं शेषनिपातादिशब्दानुयोगोपलक्षणार्थमिति ५, 'एगत्तेत्ति एकत्वमेकवचनं तदनुयोगो यथा 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' इत्यत्रैकवचनं सम्यग्दर्शनादीनां समुदितानामेवैकमोक्षमार्गत्वख्यापनार्थ, असमुदितत्वे त्वमोक्षमार्गतेति प्रतिपादनार्थमिति ६, "पुहुत्तेत्ति पृथक्त्वं-भेदो द्विवचनबहुवचने इत्यर्थः, तदनुयोगो यथा 'धम्मत्थिकाये धम्मत्थिकायदेसे धम्मत्थिकायप्पदेसा' इह सूत्रे धर्मास्तिका| यप्रदेशा इत्येतद्बहुवचनं तेषामसङ्ख्यातत्वख्यापनार्थमिति ७, 'संजूहे'त्ति सङ्गतं-युक्तार्थं यूथं-पदानां पदयोर्वा समूहः संयूथं, समास इत्यर्थः, तदनुयोगो यथा 'सम्यग्दर्शनशुद्ध' सम्यग्दर्शनेन सम्यग्दर्शनाय सम्यग्दर्शनाद्वा शुद्धं सम्यग्दर्शनशुद्धमित्यादिरनेकधा इति ८, 'संकामिय'त्ति सङ्कामितं विभक्तिवचनाद्यन्तरतया परिणामितं तदनुयोगो यथा-'साहूणं वंदणेणं नासति पावं असंकिया भावा' इह साधूनामित्येतस्याः षष्ट्याः साधुभ्यः सकाशादित्येवं लक्षणं पञ्चमीत्वेन विप|रिणामं कृत्वा अशङ्किता भावा भवन्तीत्येतत्पदं सम्बन्धनीयं, तथा "अच्छंदा जे न भुंजंति, न से चाइत्ति वुच्चई" इत्यत्र | सूत्रे न स त्यागीत्युच्यते इत्येकवचनस्य बहुवचनतया परिणामं कृत्वा न ते त्यागिन उच्यन्त इत्येवं पदघटना कार्येति ९, 'भिन्न मिति क्रमकालभेदादिभिभिन्न-विसदृशं तदनुयोगो यथा-'तिविहं तिविहेण'मिति सङ्ग्रहमुक्त्वा पुनः 'मणेण'मित्यादिना तिविहेणंति विवृतमिति क्रमभिन्नं, क्रमेण हि तिविहमित्येतन करोम्यादिना विवृत्य ततस्त्रि विधेनेति विव-! ॥४९५॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478