________________
रणीयं भवतीति, अस्य च क्रमभिन्नस्यानुयोगोऽयं यथाक्रमविवरणे हि यथासङ्ख्यदोषः स्यादिति तत्परिहारार्थ क्रमभेदः, तथाहि-न करोमि मनसा न कारयामि वाचा कुर्वन्तं नानुजानामि कायेनेति प्रसज्यते, अनिष्टं चैतत्प्रत्येकपक्षस्यैवेष्टत्वात् , तथाहि-मनःप्रभृतिभिनं करोमि तैरेव न कारयामि तैरेव नानुजानामीति, तथा कालभेदोऽतीतादिनिर्देशे प्राप्ते वर्तमानादिनिर्देशो यथा जम्बूद्वीपप्रज्ञत्यादिषु ऋषभस्वामिनमाश्रित्य 'सक्के देविंदे देवराया वंदति नमंसति'त्ति सूत्रे, तदनुयोगश्चायं-वर्तमाननिर्देशस्त्रिकालभाविष्वपि तीर्थकरेष्वेतन्यायप्रदर्शनार्थ इति, इदं च दोषादिसुत्रत्रयमन्यथापि विमर्शनीयं, गम्भीरत्वादस्येति । वागनुयोगतस्त्वानुयोगः प्रवर्तत इति दानलक्षणस्यार्थस्य भेदानामनुयोगमाह
दसविहे दाणे पं० त०-अणुकंपा १ संगहे २ चेव, भये ३ कालुणितेति य ४ । लज्जाते ५ गारवेणं च ६, अहम्मे उण सत्तमे ७ ॥१॥ धम्मे त अट्टमे वुत्ते ८, काहीति त ९ कतंति त १० ॥ दुसविधा गती पं० तं0-निरयगती निरयविग्गहगई तिरियगती तिरियविगगई एवं जाव सिद्धिगइ सिद्धिविग्गहगती (सू० ७४५) दस मुंडा पन्नत्ता पं० तं०-सोतिंदितमुंडे जाव फासिंदितमुंडे कोहमुंडे जाव लोभमुंडे दसमे सिरमुंडे (सू० ७४६) दसविधे संखाणे पं० सं०-परिकम्मं १ ववहारो २ रज्जू ३ रासी ४ कलासबन्ने ५ य । जावंतावति ६ वग्गो ७ घणो ८ त तह वग्ग
वग्गो ९ वि ॥ १॥ कप्पो त १० (सू० ७४७) 'दसे'त्यादि, 'अणुकंपे'त्यादि श्लोकः सार्द्धः, 'अनुकंपत्ति दानशब्दसम्बन्धादनुकम्पया-कृपया दानं दीनानाथविषयमनुकम्पादानमथवा अनुकम्पातो यद्दानं तदनुकम्पैवोपचारात्, उक्तं च वाचकमुख्यैरुमाखातिपूज्यपादैः-"कृ
5
Jain Educati
o
nal
For Personal & Private Use Only
M
ainelibrary.org