Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 384
________________ श्रीस्थाना सूत्रवृत्तिः ॥४८ ॥ 825555555 वसङ्ख्याः क्षुल्लका महदपेक्षया, उद्वेधेन मध्यविष्कम्भेण च सहस्रं, मूले मुखे च विष्कम्भेण शतं, कुड्यबाहल्येन च ॥१० स्थाना. दश । 'धायई' इत्यादि, 'मंदर'त्ति पूर्वापरौ मेरू, तत्स्वरूपं सूत्रसिद्धं, विशेष उच्यते-“धायइसंडे मेरू चुलसीइसहस्स उद्देशः ३ ऊसिया दोवि । ओगाढा य सहस्सं होंति य सिहरमि विच्छिन्ना ॥१॥ मूले पणनउइसया चउणउइसया य होति धर- | सूक्ष्मादिः णियले” इति, [धातकीखंडे मेरू चतुरशीतिसहस्राणि उच्छ्रितौ भवतः सहस्रमवगाढौ शिखरे च विस्तीणों द्वावपि भवतः सू०७२१॥१॥ पंचनवतिशतानि मूले चतुर्नवतिशतानि धरणितले च भवतः॥] सर्वेऽपि वृत्तवैताढ्यपर्वताः विंशतिः प्रत्येक ७२६ पञ्चसु हैमवतैरण्यवतहरिवर्षरम्यकेष्वेषां शब्दावतीविकटावतीगन्धावतीमालवपर्यायाख्यानां भावादिति, वृत्तग्रहणं दी-I घंवैताब्यव्यवच्छेदार्थमिति, मानुषोत्तरश्चक्रवालपर्वतः प्रतीतः, अञ्जनकाश्चत्वारो नन्दीश्वरद्वीपवर्तिनः, दधिमुखाः प्रत्येकमञ्जनकानां दिक्कतुष्टयव्यवस्थितपुष्करिणीमध्यवर्तिनः षोडशेति, रतिकरा नन्दीश्वरद्वीपे विदिग्व्यवस्थिताः चत्वा|रश्चतुःस्थानकाभिहितस्वरूपाः । रुचको-रुचकाभिधानस्त्रयोदशद्वीपवर्ती चक्रवालपर्वतः । कुण्डल:-कुण्डलाभिधान | एकादशद्वीपवत्ती चक्रवालपर्वत एव, ‘एवं कुण्डलवरेऽवी'त्यनेनेह कुण्डलवर उद्वेधमूलविष्कम्भोपरिविष्कम्भै रुचकवरपर्वतसमान उक्को, द्वीपसागरप्रज्ञप्त्यां त्वेवमुक्तः-"दस चेव जोयणसए बावीसे वित्थडो उ मूलंमि । चत्तारि जोयण|सए चउवीसे वित्थडो सिहरि ॥१॥” इति [ द्वाविंशत्यधिकानि दशयोजनशतानि मूले विस्तृतः चतुस्त्रिंशदधिकानि ॥४८०॥ चतुर्योजनशतानि शिखरे विस्तृतः (कुंडलवरः) अत्र तुल्यं ॥१॥] रुचकस्यापि, तत्राय विशेष उक्त:-मूलविष्कम्भो Jain EducatioilaKronal For Personal & Private Use Only 10mjainelibrary.org

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478