Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
श्रीस्थानागसूत्रवृत्तिः
॥४८७॥
सिचैत्यवृ
वघाते अचियत्तोवघाते सारक्खणोवघाते दसविधा विसोही पं० सं०-उग्गमविसोही उप्पायणविसोही जाव सारक्खण- १० स्थाना. विसोही (सू०७३८) .
उद्देशः ३ तत्र अधर्मे-श्रुतलक्षणविहीनत्वादनागमे अपौरुषेयादौ धर्मसंज्ञा-आगमबुद्धिर्मिथ्यात्वं, विपर्यस्तत्वादिति १ मिथ्यात्वं धर्मे-कषच्छेदादिशुद्धे सम्यक्श्रुते आप्तवचनलक्षणेऽधर्मसंज्ञा सर्व एव पुरुषा रागादिमन्तोऽसर्वज्ञाश्च पुरुषत्वादहमि- शलाकाः वेत्यादिप्रमाणतोऽनाप्तास्तदभावात्तत्तदुपदिष्टं शास्त्रं धर्म इत्यादिकुविकल्पवशादनागमबुद्धिरिति २ तथा उन्मार्गो- भवनवानिवृतिपुरी प्रति अपन्थाः वस्तुतत्त्वापेक्षया विपरीतश्रद्धानज्ञानानुष्ठानरूपस्तत्र मार्गसंज्ञा-कुवासनातो मार्गबुद्धिः ३| तथा मार्गेऽमार्गसंज्ञेति प्रतीतं ४ तथा अजीवेषु-आकाशपरमाण्वादिषु जीवसंज्ञा 'पुरुष एवेद'मित्याद्यभ्युपगमादिति क्षा उपतथा 'क्षितिजलपवनहुताशनयजमानाकाशचन्द्रसूर्याख्याः। इति मूर्तयो महेश्वरसम्बन्धिन्यो भवन्त्यष्टौ ॥.१ ॥" घाताद्या: इति ५, तथा जीवेषु-पृथिव्यादिष्वजीवसंज्ञा यथा न भवन्ति पृथिव्यादयो जीवाः उच्छासादीनां प्राणिधर्माणामनु- सू०७३४. पलम्भाद् घटवदिति ६ तथाऽसाधुषु-पडूजीवनिकायवधानिवृत्तेष्वौदेशिकादिभोजिष्वब्रह्मचारिषु साधुसंज्ञा, यथासाधव एते सर्वपापप्रवृत्ता अपि ब्रह्ममुद्राधारित्वादित्यादिविकल्परूपेति ७ तथा साधुषु-ब्रह्मचर्यादिगुणान्वितेषु असाधु||संज्ञा, एते हि कुमारप्रव्रजिता नास्त्येषां गतिरपुत्रत्वात् स्नानादिविरहितत्वाद्वेत्यादिविकल्पात्मिकेति ८ तथाऽमुक्तेषु-13
सकर्मसु लोकव्यापारप्रवृत्तेषु मुक्तसंज्ञा, यथा-'अणिमाद्यष्टविधं प्राप्यैश्वर्य कृतिनः सदा । मोदन्ते निवृतात्मान- ॥४८५॥ |स्तीणोंः परमदुस्तरम् ॥१॥" इत्यादिविकल्पात्मिकेति ९ तथा मुक्तेषु-सकलकर्मकृतविकारविरहितेष्वनन्तज्ञानदर्श-1*
वेषु-आकाशाज्ञानानुष्ठानरूपस्तशादनागमबुद्धिारतिशाच पुरुषत्वा
Jain Edueno
!
For Personal & Private Use Only
linelibrary.org

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478