Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
सते ९ विगतमीसते २ उप्पण्णविगतमीसते ३ जीवमीसए ४ अजीवमीसए ५ जीवाजीवमीसए ६ अनंतमीसए ७ परित्तमीस ८ अद्धामीसए ९ अद्धद्धामीसए १० ( सू० ७४१ )
'दसविहे’त्यादि, सन्तः-प्राणिनः पदार्था मुनयो वा तेभ्यो हितं सत्यं दशविधं तमज्ञप्तं, तद्यथा - 'जणवय' गाहा, 'जणवय'त्ति सत्यशब्दः प्रत्येकमभिसम्बन्धनीयः, ततश्च जनपदेषु देशेषु यद्यदर्थवाचकतया रूढं देशान्तरेऽपि तत्तदर्थवाचकतया प्रयुज्यमानं सत्यमवितथमिति जनपदसत्यं यथा कोङ्कणादिषु पयः पिश्चं नीरमुदकमित्यादि, सत्यत्वं | चास्यादुष्टविवक्षा हेतुत्वान्नानाजनपदेष्विष्टार्थप्रतिपत्तिजनकत्वाद् व्यवहारप्रवृत्तेः, एवं शेषेष्वपि भावना कार्येति, 'संमयत्ति संमतं च तत् सत्यं चेति सम्मतसत्यं, तथाहि - कुमुद कुवलयोत्पलतामरसानां समाने पङ्कसम्भवे गोपालादीनामपि सम्मतमरविन्दमेव पङ्कजमिति अतस्तत्र संगततया पङ्कजशब्दः सत्यः कुवलयादावसत्योऽसंमतत्वादिति, 'ठवण'त्ति स्थाप्यत इति स्थापना यल्लेप्यादिकम्मर्हदादिविकल्पेन स्थाप्यते तद्विषये सत्यं स्थापनासत्यं, यथा अजिनोऽपि | जिनोऽयमनाचार्योऽप्याचार्योऽयमिति, 'नामे'त्ति नाम- अभिधानं तत्सत्यं नामसत्यं यथा कुलमवर्द्धयन्नपि कुलवर्द्धन उच्यते एवं धनवर्द्धन इति, 'रूवे'त्ति रूपापेक्षया सत्यं रूपसत्यं, यथा प्रपञ्चयतिः प्रव्रजितरूपं धारयन् प्रव्रजित उच्यते न चासत्यताऽस्येति, 'पडुच्चसच्चे य'त्ति प्रतीत्य - आश्रित्य वस्त्वन्तरं सत्यं प्रतीत्यसत्यं यथा अनामिकाया दीर्घत्वं ह्रस्वत्वं चेति, तथाहि - तस्यानन्तपरिणामस्य द्रव्यस्य तत्तत्सहकारिकारणसन्निधाने तत्तद्रूपमभिव्यज्यत इति सत्यता,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478