Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 402
________________ श्रीस्थानाङ्गसूत्रवृत्तिः ॥४८९॥ AMALISALCROCONUAROCAUSSCk | 'दसेत्यादि, सड्क्तशः-असमाधिः, उपधीयते-उपष्टभ्यते संयमः संयमशरीरं वा येन स उपधिः-वस्त्रादिस्तद्विषयः सक्लेशः उपधिसडक्लेशः, एवमन्यत्रापि, नवरं 'उवस्सय'त्ति उपाश्रयो-वसतिस्तथा कषाया एव कषायैर्वा सक्लेशः कषायसक्लेशः तथा भक्तपानाश्रितः सक्लेशो भक्तपानसक्लेशः तथा मनसो मनसि वा सक्लेशो वाचा सडक्लेशः कायमाश्रित्य सङ्क्लेश इति विग्रहः, तथा ज्ञानस्य सडक्लेशः-अविशुद्ध्यमानता स ज्ञानसड्क्लेशः, एवं दर्शनचारित्रयो|रपीति । एतद्विपक्षोऽसक्लेशस्तमधुनाऽऽह-दसे'त्यादि, कण्ठ्यं । असक्लेशश्च विशिष्टे जीवस्य वीर्यबले सति भवतीति सामान्यतो बलनिरूपणायाह-'दसे त्यादि, श्रोत्रेन्द्रियादीनां पञ्चानां बलं-स्वार्थग्रहणसामर्थ्य 'जाव'त्ति चक्षुरिन्द्रियबलादि वाच्यमित्यर्थः, ज्ञानबलं-अतीतादिवस्तुपरिच्छेदसामर्थ्य चारित्रसाधनतया मोक्षसाधनसामर्थ्य वा, दर्शनबलं सर्ववेदिवचनप्रामाण्यादतीन्द्रियायुक्तिगम्यपदार्थरोचनलक्षणं चारित्रबलं यतो दुष्करमपि सकलसङ्गवियोगं करोत्यात्मा यच्चानन्तमनाबाधमैकान्तिकमात्यन्तिकमात्मायत्तमानन्दमानोति, तपोबलं यदनेकभवार्जितमनेकदुःखकारणं निकाचितकर्मग्रन्थि क्षपयति, वीर्यमेव बलं वीर्यबलं, यतो गमनागमनादिकासु विचित्रासु क्रियासु वर्त्तते, यच्चापनीय सकलकलुषपटलमनवरतानन्दभाजनं भवतीति । चारित्रबलयुक्तः सत्यमेव भाषत इति तन्निरूपणायाह दसविहे सच्चे पण्णत्ते-'जणवय १ सम्मय २ ठवणा ३ नामे ४ रूवे ५ पडुच्चसच्चे ६ य । ववहार ७ भाव ८ जोगे ९ दसमे ओवम्मसच्चे य १०॥१॥ दसविधे मोसे पं० २०-कोधे १ माणे २ माया ३ लोभे ४ पिजे ५ तहेव दोसे ६ य । हास ७ भते ८ अक्खातित ९ उवघातनिस्सिते दसमे १० ॥ २ ॥ दसविधे सच्चामोसे पं० २०-उप्पन्नमी १० स्थाना. उद्देशः ३ |संक्लेशेतरे बलानि सत्याद्या भाषा: सू०७३९ ७४१ ॥४८९॥ Jain Education Lana For Personal & Private Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478