Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
श्रीस्थानागसूत्र
वृत्तिः
॥४८६॥
दंतेत्तिपदे, तथाहि-'विणयसंपन्ने नाणसंपन्ने दसणसंपन्ने चरणसंपन्ने'त्ति, 'अमायी अपच्छाणुतावी'ति पदद्वयमिहाधिक ४१० स्थाना. प्रकटं च, नवरं ग्रन्थान्तरोक्तं तत्स्वरूपमिदं-"नो पलिउंचे अमायी अपच्छयावी न परितप्पे'त्ति । [नापहवीतामायी
उद्देशः ३ अपश्चात्तापी न परितप्येत् ] एवंभूतगुणवताऽपि दीयमानाऽऽलोचना गुणवतैव प्रत्येष्टव्येति तद्गुणानाह-दसही'- अवगाहत्यादि, 'आयारवंति ज्ञानाद्याचारवान् १ 'अवहारवंति अवधारणावान् २ जावकरणात् 'ववहारवं' आगमा
ना जिनादिपञ्चप्रकारव्यवहारवान् ३ 'उव्वीलए अपनीडकः लज्जापनोदको यथा परः सुखमालोचयतीति ४ 'पकुब्बी' आ
&ान्तरं अनलोचिते शुद्धिकरणसमर्थः ५ 'निजवए' यस्तथा प्रायश्चित्तं दत्ते यथा परो निर्वोढुमलं भवतीति ६ 'अपरिस्साची'
न्तं वसूनि
प्रतिषेवाआलोचकदोषानुपश्रुत्य यो नोद्गिरति ७ 'अवायदंसी' सातिचारस्य पारलौकिकापायदर्शीति पूर्वोक्तमेव ८ 'पियधम्मे
द्याः |९ दढधम्म १० त्ति अधिकमिह प्रियधर्मा-धर्मप्रियः दृढधा य आपद्यपि धान्न चलतीति । आलोचितदो
सू०७२९पाय प्रायश्चित्तं देयमतस्तत्प्ररूपणसूत्रं-आलोचना-गुरुनिवेदनं तयैव यच्छुद्ध्यत्यतिचारजातं तत्तदर्हत्वादालोचनाहै, त
७३३ |च्छुद्ध्यर्थं यत्प्रायश्चित्तं तदप्यालोचनाहै, तच्चालोचनैवेत्येवं सर्वत्र, यावत्करणात् 'पडिक्कमणारिहे' प्रतिक्रमणं-मिथ्या-IN दुष्कृतं तदह 'तदुभयारिहे' आलोचनाप्रतिक्रमणाहमित्यर्थः 'विवेगारिहे' परित्यागशोध्यं 'विउसग्गारिहे' कायोत्सर्गार्ह 'तवारिहे' निर्विकृतिकादितपःशोध्यं 'छेदारिहे' पर्यायच्छेदयोग्यं 'मूलारिहे' व्रतोपस्थापनाह 'अणवट्ठ- ॥४८६॥ पारिहे' यस्मिन्नासेविते कञ्चन कालं व्रतेष्वनवस्थाप्यं कृत्वा पश्चाच्चीर्णतपास्तद्दोषोपरतो व्रतेषु स्थाप्यते तदनवस्थाप्याह,
dan Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478