Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 393
________________ यद्विधा प्रतिषेवा भवति तद्विधां तां दर्शयन्नाह-दसविहे त्यादि, प्रतिषेवणा-प्राणातिपाताद्यासेवनं, 'दप्प सिलोगो, दो-वल्गनादि, 'दप्पो पुण वग्गणाईओ' [दर्पः पुनर्वल्गनादिकः] इति वचनात् , तस्मादागमप्रतिषिद्धप्राणातिपा| ताद्यासेवा या सा दर्पप्रतिषेवणेति, एवमुत्तरपदान्यपि नेयानि, नवरं प्रमादः-परिहास विकथादिः, "कंदप्पाइ पमाओ"| कंदर्पादिः प्रमाद] इति वचनाद्, विधेयेष्वप्रयत्नो वा, अनाभोगो-विस्मृतिः, एषां समाहारद्वन्द्वस्तत्र, तथा आतुरे-ग्लाने सति प्रतिजागरणार्थमिति भावः, अथवा आत्मन एवातुरत्वे सति, लुप्तभावप्रत्ययत्वात् , अयमर्थः-क्षुत्पिपासाव्याधिभिरभिभूतः सन् यां करोति, उक्तं च-"पढमबीयदुओ वाहिओ व जं सेव आउरा एसा” इति [क्षुधातृषोपद्रुतो व्याधितो वा ४ यत्सेवते एषा आतुरा] तथा आपत्सु द्रव्यादिभेदेन चतुर्विधासु, तत्र द्रव्यतः प्रासुकद्रव्यं दुर्लभं क्षेत्रतोऽध्वप्रतिपन्नता कालतो दर्भिक्षं भावतो ग्लानत्वमिति, उक्तं च-"दव्वाइअलंभे पुण चउबिहा आवया होइ" इति [द्रव्याद्यलाभे पुनः चतुर्विधा आपदो भवन्ति । तथा शङ्किते एषणेऽप्यनेषणीयतया "जं संके तं समावजे" यत्शयेत तत्समापद्येत ॥] इति वचनात्, सहसाकारे-अकस्मात्करणे सति, सहसाकारलक्षणं चेदम्-"पुव्वं अपासिऊणं पाए छूढंमि जं पुणो पासे । न चएइ नियत्तेउं पायं सहसाकरणमेयं ॥१॥” इति [पूर्वमदृष्ट्वा पादे त्यक्ते यत्पुनः पश्यति । न च निवर्तयितुं शक्नोति सहसाकरणमेतत् प्रायः॥१॥] भयं च-भीतिः नृपचौरादिभ्यः प्रद्वेषश्च-मात्सर्य भयप्रद्वेषं तस्माच्च प्रतिषेवा भवति, यथा राजाद्यभियोगान्मार्गादि दर्शयति सिंहादिभयाद्वा वृक्षमारोहति, उक्तं च-"भयमभिउग्गेण सीहमाइ वत्ति" [अभियोगेन सिंहादि वा भयं ] इह प्रद्वेषग्रहणेन कषाया विवक्षिताः, आह च-"कोहाईओ पओसो"त्ति [क्रोधादिका dain Educatio n al For Personal & Private Use Only KIRainelibrary.org

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478