________________
4-
25
-
onा २ वाचत्रसूत्रता स्वसमयादिभेदात् । घोषविशुद्धिकरता च उदात्तादिविनावान
यस्तस्य सम्पत्-समृद्धिर्भावरूपा गणिसम्पत् तत्राचरणमाचारः-अनुष्ठानं स एव सम्पत्-विभूतिस्तस्य वा सम्पत्-सकम्पत्तिः प्राप्तिः आचारसम्पत् , सा च चतुर्दो, तद्यथा-संयमध्रुवयोगयुक्तता, चरणे नित्यं समाध्युपयुक्ततेत्यर्थः १ असं-
प्रग्रहः आत्मनो जात्याद्युत्सेकरूपग्राहवर्जनमिति भावः २ अनियतवृत्तिः अनियतविहार इति योऽर्थः ३ वृद्धशीलता वपुर्मनसो निर्विकारतेतियावत् ४, एवं श्रुतसम्पत्, साऽपि चतुद्धों, तद्यथा-बहुश्रुतता युगप्रधानागमतेत्यर्थः १ परिचितस्त्रता २ विचित्रसूत्रता स्वसमयादिभेदात् ३ घोषविशुद्धिकरता च उदात्तादिविज्ञानादिति ४, शरीरसम्पच्चत ,
तद्यथा-आरोहपरिणाहयुक्तता उचितदैयविस्तरतेत्यर्थः१ अनवत्रपता अलज्जनीयाङ्गतेत्यर्थः२ परिपूर्णेन्द्रियता ३ स्थिरसं& हननता चेति ४, वचनसम्पच्चतुओं, तद्यथा-आदेयवचनता १ मधुरवचनता २ अनिश्रितवचनता मध्यस्थवचनतेत्यर्थः।
३ असन्दिग्धवचनता चेति ४, वाचनासम्पच्चतुर्दा, तद्यथा-विदित्वोद्देशनं १ विदित्वा समुद्देशनं परिणामिकादिकं शिष्य ज्ञात्वेत्यर्थः २ परिनिर्वाप्य वाचना, पूर्वदत्तालापकानधिगमय्य शिष्यं पुनः सूत्रदानमित्यर्थः ३ अर्थनिर्यापणा, अर्थस्य पूर्वापरसाङ्गत्येन गमनिकेत्यर्थः ४, मतिसम्पच्चतुर्द्धा, अवग्रहहापायधारणाभेदादिति, प्रयोगसम्पच्चतुर्दा, इह प्रयोगो वादविषयस्तत्रात्मपरिज्ञानं वादादिसामर्थ्य विषये १ पुरुषपरिज्ञानं किंनयोऽयं वाद्यादिः २ क्षेत्रपरिज्ञानं ३ वस्तुपरिज्ञानं वस्त्विह वादकाले राजामात्यादि ४, सङ्ग्रहपरिज्ञा सङ्ग्रहः-स्वीकरणं तत्र. परिज्ञा-ज्ञानं नाम-अभिधानमष्टमीसम्पत्, सा |च चतुर्विधा, तद्यथा-बालादियोग्यक्षेत्र विषया १ पीठफलकादिविषया २ यथासमयं स्वाध्यायभिक्षादिविषया ३ यथो|चितविनयविषया चेति ४ ॥ आचार्या हि गुणरत्ननिधानमिति निधानप्रस्तावान्निधिव्यतिकरमाह-'एकेत्यादि, ए.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org