________________
श्रीस्थाना
अथ दशमस्थानाध्ययनम् ।
000000rpma
वृत्तिः
१०स्थाना. उद्देश:३ लोकस्थितिः सू०७०४
॥४७॥
%
%
%
अथ सङ्ख्याविशेषसम्बन्धमेव दशस्थानकाध्ययनमारभ्यते, अस्य च पूर्वेण सहायमभिसम्बन्धः-अनन्तराध्ययने जीवाजीवा नवत्वेन प्ररूपिता इह तु त एव दशत्वेन निरूप्यन्त इत्येवंसम्बन्धस्य चतुरनुयोगद्वारस्यास्येदमादि सूत्रम्
दसविधा लोगहिती पं० सं०-जण्णं जीवा उद्दाइत्ता २ तत्थेव २ भुजो २ पञ्चायंति एवं एगा लोगट्ठिती पण्णत्ता १ जणं जीवाणं सता समियं पावे कम्मे कजति एवंप्पेगा लोगहिती पण्णत्ता २ जणं जीवा सया समितं मोहणिजे पावे. कम्मे कजति एवंप्पेगा लोगट्टिती पण्णत्ता ३ ण एवं भूतं वा भव्वं वा भविस्सति वा जं जीवा अजीवा भविस्संति अजीवा वा जीवा भविस्संति एवंप्पेगा लोगहिती पण्णत्ता ४ ण एवं भूतं ३ जं तसा पाणा वोच्छिजिस्संति थावरा पाणा वोच्छिज्जिस्संति तसा पाणा भविस्संति वा एवंप्पेगा लोगट्रिती पण्णत्ता ५ ण एवं भूतं ३ जं लोगे अलोगे भविस्सति अलोगे वा लोगे भविस्सति एवंप्पेगा लोगडिती पण्णत्ता ६ ण एवं भूतं वा ३ जं लोए अलोए पविस्सति अलोए वा लोए पविस्सति एवंप्पेगा लोगद्विती ७ जाव ताव लोगे ताव ताव जीवा जाव ताव जीवा ताव ताव लोए एवंप्पेगा लोगट्ठिती ८ जाव ताव जीवाण त पोग्गलाण त गतिपरिताते ताव ताव लोए जाव ताव लोगे ताव ताव जीवाण य पोग्गलाण त गतिपरिताते एवंपेगा लोगद्विती ९ सव्वेसुवि णं लोगंतेसु अबद्धपासपुट्ठा पोग्गला लुक्खत्ताते कजति जेणं जीवा त पोग्गला त नो संचायति बहिता लोगंता गमणयाते एवंप्पेगा लोगट्ठिती पण्णत्ता १० (सू०७०४)
%
%
%
॥४७०॥
%%%
dan Education International
For Personal & Private Use Only
www.jainelibrary.org