________________
श्रीस्थानानसूत्र
वृत्तिः
॥४५४॥
ॐॐॐॐॐॐॐ
माणी ४ वेयड ५ एवं चेव जाव सलिलावतिमि दीहवेयड़े, एवं वप्पे दीहवेयड़े एवं जाव गंधिलावतिमि दीहवेयड़े नव
९ स्थाना० कूडा पं० २०-सिद्धे १ गंधिल २ खंडग ३ माणी ४ वेयडू ५ पुन्न ६ तिमिसगुहा ७ । गंधिलावति ८ वेसमण ९ कूडाणं
उद्देशः३ होंति णामाई ॥ १॥ एवं सव्वेसु दीहवेयड्डेसु दो कूडा सरिसणामगा सेसा ते चेव, जंबूमंदरेणं उत्तरेणं नेलवंते वास
वैताब्याहरपन्वते णव कूडा पं० सं०-सिद्धे १ निलवंत २ विदेह ३ सीता ४ कित्ती त ५ नारिकता ६ य । अवरविदेहे रम्म- दिकूटागकूडे ८ उवदसणे ९ चेव ॥ १॥ जंबूमंदरउत्तरेणं एरवते दीहवेतड़े नव कूडा पं० तं०-सिद्धे १ रयणे २ खंडग धिकारः ३ माणी ४ वेयड्ड ५ पुण्ण ६ तिमिसगुहा ७ । एरवते ८ वेसमणे ९ एरवते कूडणामाई ॥१॥ (सू० ६८९)
सू० ६८९ सुगमश्चार्य, नवरं भरतग्रहणं विजयादिव्यवच्छेदार्थ दीर्घग्रहणं वर्तुलवैताब्यव्यवच्छेदार्थमिति, 'सिद्धे'गाहा, तत्र सिद्धायतनयुक्तं सिद्ध कूटं सक्रोशयोजनषट्रोच्छ्रयमेतावदेव मूले विस्तीर्ण एतदोपरिविस्तारं क्रोशायामेनार्द्धक्रोशवि
कम्भेण देशोनकोशोच्चेनापरदिगद्वारवर्जपश्चधनुःशतोच्छ्रयतदर्द्धविष्कम्भद्वारत्रयोपेतेन जिनप्रतिमाष्टोत्तरशतान्वितेन | सिद्धायतनेन विभूषितोपरितनभागमिति, तच्च वैताठ्ये पूर्वस्यां दिशि शेषाणि तु क्रमेण परतस्तस्मादेवेति भरतदेवप्रासादावतंसकोपलक्षितं भरतकूट, 'खंडग'त्ति खण्डप्रपाता नाम वैताळ्यगुहा यया चक्रवर्ती अनार्यक्षेत्रात् स्वक्षेत्रमागच्छति तदधिष्ठायकदेवसम्बन्धित्वात खण्डप्रपातकटमुच्यते, 'माणी'ति माणिभद्राभिधानदेवावासत्वान्माणिभद्रकूट 'वे
॥४५४॥ यह'त्ति वैतान्यगिरिनाथदेवनिवासाद्वैताढ्यकूटमिति 'पुन्न'त्ति पूर्णभद्राभिधानदेवनिवासात्पूर्णभद्रकूटं तिमिसगुहा नाम गुहा यया स्वक्षेत्राचक्रवती चिलातक्षेत्रे याति तदधिष्ठायकदेवावासात् तिमिसगुहाकूटमिति, "भरहे'त्ति तथैव, वैश्रम-12
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org