________________
सम्परायाः - सवलनको घादयो यस्मिन् स तथा वीतरागसंयमस्तु श्रेणिद्वयाश्रयणाद् द्विविधः, पुनः प्रथमाप्रथमसमयभेदेनैकैको द्विविध इति चतुर्द्धा, सामस्त्येन वाष्टधेति । संयमिनश्च पृथिव्यां भवन्तीति पृथिवीसूत्रत्रयं कण्ठ्यं, नवरमष्टयोजनिकं क्षेत्रमायामविष्कम्भाभ्यामिति गम्यते । ईषत्प्राग्भाराया ईषदिति वा नाम रत्नप्रभाद्यपेक्षया इस्वत्वात् तस्याः १ एवं प्राग्भारस्य ह्रस्वत्वादीषत्प्राग्भारेति वा २ अत एव तनुरिति वा तन्वीत्यर्थः ३ अतितनुत्वात्तनुतनुरिति वा ४ सिद्ध्यन्ति तस्यामिति सिद्धिरिति वा ५ सिद्धानामाश्रयत्वात् सिद्धालय इति वा ६ मुच्यन्ते सकलकर्म्मभिस्तस्यामिति मुक्तिरिति वा ७ मुक्तानामाश्रयत्वान्मुक्तालय इति वेति ८ । सिद्धिश्च शुभानुष्ठानेष्वप्रमादितया भवतीति तानि तद्विषयत आह
Jain Education International
अट्ठहिं ठाणेहिं संमं संघडितव्वं जतितव्वं परक्कमितव्वं असि च णं अट्ठे णो पमातेतव्वं भवति - असुयाणं धम्माणं सम्मं सुणणताते अब्भुट्टेतव्वं भवति १ सुताणं धम्माणं ओगिण्हणयाते उवधारणयांते अब्भुट्टेतव्वं भवति २ पावाणं कम्माणं संजमेणमकरणताते अब्भुट्ठेयव्वं भवति ३ पोराणाणं कम्माणं तवसा विर्गिचणताते विसोहणताते अब्भुट्ठेतव्वं भवइ ४ असंगिहीतपरितणस्स संगिण्हणताते अब्भुट्ठेयव्वं भवति ५ सेहं आयारगोयरगहणताते अब्भुट्ठेयव्वं भवति ६ गिलाणस्स अगिला वेयावञ्चकरणताए अब्भुट्ठेयव्वं भवति ७ साहम्मिताणमधिकरणंसि उप्पण्णंसि तत्थ अनिस्सि - तो अपक्खग्गाही मज्झत्थभावभूते कह णु साहम्मिता अप्पसद्दा अप्पझंझा अप्पतुमतुमा उवसामणताते अब्भुद्वेयव्वं भवति १० (सू० ६४९ ) महासुकसहस्सा रेसु णं कप्पेसु विमाणा अट्ट जोयणसताई उढुं उञ्चत्तेणं पन्नत्ता
For Personal & Private Use Only
www.jainelibrary.org