________________
श्रीस्थानागसूत्रवृत्तिः
॥३२९॥
अंतो उवस्सगस्स एगरायं वा दुरातं वा एगागी वसमाणे णा०४ आयरियउवज्झाए बाहिं उवस्सगस्स एगरातं वा दु- ५स्थाना० रात वा वसमाणे णातिकमति ५ (सू० ४३८)
| उद्देशः२ 'आयरिए'त्यादि, आचार्यश्चासावुपाध्यायश्चेत्याचार्योपाध्यायः, स हि केषाञ्चिदर्थदायकत्वादाचार्योऽन्येषां सूत्रदाय
आचार्याकत्वादुपाध्याय इति तस्य, आचार्योपाध्याययोर्वा, न शेषसाधूनां, 'गणे' साधुसमुदाये वर्तमानस्य वर्तमानयोर्वा गण
तिशेषाः विषय वा शेषसाधुसमुदायापेक्षयेत्यर्थः पञ्चातिशेषाः-अतिशयाः प्रज्ञप्ताः, तद्यथा-आचार्योपाध्यायोऽन्तः-मध्ये 'उपा-|
सू०४३८ श्रयस्य' वसतेः ‘पादौ निगृह्य २' पादधूलेरुद्धूयमानाया निग्रहं वचनेन कारयित्वा यथाऽन्ये धूल्या न भ्रियन्ते तथेत्यर्थः, प्रस्फोटयित्वा आभिग्रहिकेनान्येन वा साधुना स्वकीयरजोहरणेन ऊर्णिकपादप्रोञ्छनेन वा प्रस्फोटनं कारयन् झाटयन्नित्यर्थः, प्रमार्जयन्वा शनैलूंषयन् नातिक्रामतीति, इह च भावार्थ इत्थमास्थितः-आचार्यः कुलादिकार्येण निगतः प्रत्यागत उत्सर्गेण तावद्वसतेर्बहिरेव पादौ प्रस्फोटयति, अथ तत्र सागारिको भवेत्तदा वसतेरन्तः प्रस्फोटयेत्, प्रस्फोटनं च प्रमार्जनविशेषस्तच्च चक्षुर्व्यापारलक्षणप्रत्युपेक्षणपूर्वकमितीह सप्त भङ्गाः, तत्र न प्रत्युपेक्षते न प्रमाटि चे| त्येकः, न प्रत्युपेक्षते प्रमाष्टींति द्वितीयः, प्रत्युपेक्षते न प्रमाष्टर्टीति तृतीयः, प्रत्युपेक्षते प्रमार्टि चेति चतुर्थः, यत्तत्प्रत्यु|पेक्ष्यते प्रमाय॑ते च तदुष्प्रत्युपेक्षितं दुष्प्रमार्जितं ४ दुष्प्रत्युपेक्षितं सुप्रमार्जितं वा ४ सुप्रत्युपेक्षितं दुष्प्रमार्जितं वा ६ सुप्रत्युपेक्षितं सुप्रमार्जितं वा ७ करोति, इह च सप्तमः शुद्धः शेषेष्वसमाचारीति, यदि तु सागारिकश्चलस्ततः सप्तता-18
॥३२९॥ |लमात्रं सप्तपदावक्रमणमात्रं वा कालं बहिरेव स्थित्वा तस्मिन् गते पादौ प्रस्फोटयेत् , उक्तं च-"अइवाइगंमि बाहिं
dain Education n
a
onal
For Personal & Private Use Only
www.jainelibrary.org