________________
श्रीस्थानागसूत्रवृत्तिः
८ स्थाना० उद्देशः ३ आलोचकेतरगुणदोषा: सू०५९७
॥४१७॥
कट्ट नो आलोएजा जाव नो पडिवजेजा णत्थि तस्स आराहणा ४ एगमवि मायी मायं कटु आलोएज्जा जाव पडिवज्जेज्जा अत्थि तस्स आराहणा ५ बहुतोवि माती मायं कट्ट नो आलोएज्जा जाव नो पडिवजेज्जा नत्थि तस्स आराधणा ६ बहुओवि माती मायं कटु आलोएज्जा जाव अस्थि तस्स आराहणा ७ आयरियउवज्झायस्स वा मे अतिसेसे नाणदसणे समुप्पज्जेज्जा, से तं मममालोएज्जा माती णं एसे ८ । माती णं मातं कटु से जहा नामए अयागरेति वा तंबागरेति वा तउआगरेति वा सीसागरेति वा रुप्पागरेति वा सुवन्नागरेति वा तिलागणीति वा तुसागणीति वा बुसागणीति वा णलागणीति वा दलागणीति वा सोडितालिच्छाणि वा भंडितालिच्छाणि वा गोलियालिच्छाणि वा कुंभारावातेति वा कवेल्लुवावातेति वा इट्टावातेति वा जंतवाडचुल्लीति वा लोहारंबरिसाणि वा तत्ताणि समजोतिभूताणि किंसुकफुल्लसमाणाणि उक्कासहस्साई विणिम्मुतमाणाई २ जालासहस्साई पमुंचमाणाई इंगालसहस्साई परिकिरमाणाई अंतो २ झियायंति एवामेव माती मायं कट्ट अंतो २ झियायइ जतिवि त णं अन्ने केति वदति तंपि त णं माती जाणति अहमेसे अभिसङ्किजामि २, माती णं मातं कटु अणालोतितपडिकंते कालमासे कालं किच्चा अण्णतरेसु देवलोगेसु देवदत्ताते उववत्तारो भवंति, तं०-नो महिडिएसु जाव नो दूरंगतितेसु नो चिरद्वितीएसु, से णं तत्थ देवे भवति णो महिद्धिए जाव नो चिरठितीते, जावि त से तत्थ बाहिरब्भंतरिया परिसा भवति साविय णं नो आढाति नो परियाणाति णो महरिहेणमासणेणं उवनिमंतेति, भासंपि य से भासमाणस्स जाव चत्तारि पंच देवा अवुत्ता चेव अन्भुटंति-मा बहुं देवे! भासउ, से णं ततो देवलोगाओ आउक्खएणं भवक्खएणं ठितिक्खएणं अणंतरं चयं चइत्ता इहेव
CALCASSESASSACROSAUSAMAUSA
॥४१७॥
dain Education international
For Personal & Private Use Only
www.jainelibrary.org