________________
ज्ञानं
श्रीस्थाना-18 र्यादीनां भयात् प्रायश्चित्तभयान्न सेवतेऽकार्य वैयावृत्त्याध्ययनयोः सज्यते तदुपयोगेन ॥१॥] (सूत्रार्थोपयोगेने- ७स्थाना०
सूत्र- त्यर्थः> तथा-"एगो इत्थीगंमो तेणादिभया य अल्लिययगारे (गृहस्थान् > कोहादी च उदिन्न परिनिव्वावंति से उद्देशः ३ वृत्तिः | अन्ने ॥१॥त्ति, [एकः स्त्रीगम्यः स्तेनादिभयानि चाश्रयत्यगारिणः क्रोधादीनुदीरयंतं तमन्ये परिनिर्वापयन्ति ॥१॥४ सप्तधा एवं श्रद्धानस्थैर्याद्यर्थमन्यथा वा गणादपक्रान्तस्य कस्यापि विभङ्गज्ञानं स्यादिति तस्य भेदानाह
विभङ्ग॥३८२॥
सत्तविहे विभंगणाणे पं० त०-एगदिसिलोगाभिगमे १ पंचदिसिलोगाभिगमे २ किरियावरणे जीवे ३ मुदग्गे जीवे ४ अमुदग्गे जीवे ५ रूवी जीवे ६ सव्वमिणं जीवा ७ । तत्थ खलु इमे पढमे विभंगणाणे-जया णं तहारूक्स्स सम
सू० ५४२ णस्स वा माहणस्स वा विभंगणाणे समुप्पज्जति, सेणं तेणं विभंगणाणेण समुप्पन्नेणं पासति पातीणं वा पडिगं का दाहिणं वा उदीणं वा उडु वा जाव सोहम्मे कप्पे, तस्स णमेवं भवति-अत्थि णं मम अतिसेसे णाणसणे समुप्पन्ने एगदिसिं लोगाभिगमे, संतेगतिया समणा वा माहणा वा एवमाइंसु पंचदिसिं लोगाभिरामे, जे ते एवमासु मिच्छं ते एव माहंसु, पढमे विभंगनाणे १ । अहावरे दोच्चे विभंगनाणे, जता णं तहारूवस्स समणस्स वा माहणस्स वा विर्भगणाणे समुपज्जति, से णं तेणं विभंगणाणेणं समुप्पनेणं पासति पातीणं वा पडिणं वा वाहिणं वा उदीणं वा उड़े जाव सोहम्मे कप्पे, तस्स णमेवं भवति-अस्थि णं मम अतिसेसे णाणदसणे समुप्पन्ने पंचदिसिं लोगामिगमे, संतेगतिता समणा वा माहणा वा एवमाईसु-एगदिसि लोयामिगमे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, दोघे विभंगणाणे २ ।
॥३८२॥ अहावरे तचे विभंगणाणे, जया णं तहारूवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पजति, से णं तेणं विभं
19647
Jain Education.in
For Personal & Private Use Only
helibrary.org