Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
AARIANTERTILITARIANRAILERTAINMUVISR सामायारी न्यायविशारद-न्यायाचार्य-श्रीमदुपाध्याय-यशोविजयकृतं
सामाचारीप्रकरणम्
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE.
ऐं नमः यशो. - ऍकारकलितरूपां स्मृत्वा वाग्देवतां विबुधवन्द्याम् ।
सामाचारीप्रकरणमेष स्वकृतं सुविवृणोमि ॥१॥ चन्द्रशेखरीया : नमोऽस्तु वर्धमानाय, स्पर्धमानाय कर्मणा । तज्जयावाप्तमोक्षाय, परोक्षाय कुतीथिनाम् ॥
इदानीं महोपाध्याययशोविजयविरचितायाः इच्छाकारसामाचारीटीकायाः उपरि विषमपदव्याख्या रहस्यप्रकटनं च क्रियते ।
ऍकारकलितरूपां=ऍकारेण युक्तं ज्ञातं वा रूपं स्वरूपं यस्याः सा, तामित्यर्थः । “एँ नमः" इति हि 8 सरस्वतीमन्त्रः, स चोपचारात्स्वयं सरस्वती । ततश्च तादृशमन्त्ररूपा सरस्वती 'ऍकारेण युक्ता' इति वक्तुं शक्यते। तथा 'एँ नमः' इति मन्त्रस्य जपात् सरस्वती प्रत्यक्षा भवति । ततश्च "एँकारेण सा ज्ञायते-अनुभूयते" इत्यपि वक्तुं युज्यते ।
विबुधवन्द्याम् विबुधैः-विद्वद्जनैः वन्द्यां-वन्दनीयां । ___ सर्वविरतिधरो ग्रन्थकारः अविरतियुक्तां वाग्देवतां नमस्कारं कर्तुं न योग्यः इति कृत्वा "नत्वा" इति। १ अनुक्त्वा "स्मृत्वा" इत्युक्तम् । ___स्वकृतं ग्रन्थकृतैव निर्मितं । यद्यपि उत्तराध्ययनावश्यकनियुक्ति-पञ्चाशकादिषु प्रभूतेषु ग्रन्थेषु । दशविधचक्रवालसामाचारीनिरूपणं कृतमेवास्ति । तथापि तत्र विस्तरतः तन्निरूपणं नास्ति । अतः अबुधजनोपकाराय महोपाध्यायाः स्वयमेव स्वतन्त्रं सामाचारीप्रकरणग्रन्थं अरचयन् इति बोध्यम् । ___सुविवृणोमि सु-सम्यक्प्रकारेण, विवरणं करोमि । यथा एतद्ग्रन्थाध्येतॄणां हस्तगतपुस्तकादिपदार्थवत् र सामाचार्याः सर्वे पदार्थाः स्पष्टा भवन्ति तथेत्यर्थः ।
ત સ્વરૂપવાળી, વિદ્વાનો વડે વંદનીય એવી સરસ્વતી દેવીને સ્મરણ કરીને આ હું મારા છે 8 વડે બનાવાયેલ સામાચારીપ્રકરણનું વિવરણ કરીશ.
(१. सरस्वतीनी साधना भाटे ‘ऐं नमः' मंत्रनो ४५ ४२॥य छे. या मंत्र पोते ४ अपेक्षा सरस्वती જ છે. એટલે “આ મંત્રરૂપી સરસ્વતી “ કારથી યુક્ત છે એમ કહેવાય. ૨. આ મંત્રના જપથી સરસ્વતી સાક્ષાત્ 8 પ્રસન્ન થાય છે. ઉપાધ્યાયજી મહારાજને પણ સરસ્વતીએ સાક્ષાત્ દર્શન આપ્યા હતા. એટલે “જે કારના જપ B 43 सरस्वती- स्व३५ ४५॥य छे. मही कलित=li, दृष्टं सेम अर्थ थ६ छ.)
FEEEEEEEEEEEEEEEEEEEE
8 મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧ REERUTHREEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEES

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 286