Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan
View full book text ________________
हर्षवर्धन-गणि-कृतं
सदयवत्स-कथानकम् । धर्माज्जन्म-कुले शरीर-पटुता सौभाग्यमायुर्बलं धर्मेणैव भवन्ति निर्मल-यशोविद्यार्थसम्पत्तयः । कान्ताराच्च महाभयाच्च सततं धर्मः परित्रायते ।
धर्मः सम्यगुपासितो भवति हि स्वर्गापवर्ग-प्रदः ॥ १ स च धर्मश्चतुर्धा -
दानं सुपात्रे विशदं च शीलं तपो विचित्रं शुभ-भावना च । भवार्णवोत्तारण-सत्तरण्डं धर्म चतुर्धा मुनयो वदन्ति ॥ २ नो शीलं परिपालयन्ति गृहिणस्तप्तुं तपो न क्षमाः आर्त-ध्यान-वशाद्ग(?धुः)तोज्ज्वलधियस्तेषां क्व सद्-भावना । इत्येवं निपुणेन हन्त मनसा सम्यामया निश्चितं
नोत्तारो भव-कूपतोऽस्ति गृहिणां दानं विना कर्हिचित् ॥ ३ अतः सर्वथाऽपि मुख्यं दानम् । तच्चपञ्चधा
अभयं सुपत्त-दाणं, अणुकंपा उचिय-कित्ति-दाणं च । दोहिंवि मुक्खो भणिओ, तिनि अ भोगाइयं दिति ॥ ४ आद्य-दान-द्वयस्य मोक्ष-हेतुत्वात्मुरव्य-धर्मांगत्वेना त्राभय-दाने पात्र-दाने
च सदयवत्स-कथा॥
[१] अष्टादश लक्ष-द्विनवति-सहस्त्र-प्रमाण-ग्रामाभिरामो मालवक-देशोऽस्ति । अतिप्रचंड-वैरि-वृन्दैरप्यग्राह्याति-विषम-मण्डप-महादुर्ग-मण्डित-मध्य-प्रदेशो, विषम-दुर्भिक्षसंत्रस्त-जनता संरक्षण-पितृगृहोपमः । तत्र सर्व-नगर-प्रधानोज्जयिनी नाम पुरी ।
प्राकार-परिखा-कूप-कासाराराम-राजिता । बाल-कोलाहलाकीर्णा-सौध-देवकुलाकुला ॥ ५ अगण्य-पुण्य-सम्पूर्णैः सज्जनैर्भूषितान्तरा। केन वर्णयितुं शक्या सा पुरी विस्मयावहा ॥ ६ कूटमेकमपि त्याज्यं स त्रिकूट त्वसाविति । स-कलंका ध्रुवं लंका मेने यन्मानवैर्न कैः ॥ ७
Loading... Page Navigation 1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 114