Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan

View full book text
Previous | Next

Page 83
________________ हर्षवर्धन - गणि-कृतं सदयवत्स-कथानकम् ७३ ततो नृपेण विवादकारी श्रेष्ठयुक्त:- हे श्रेष्ठिवर न ह्येते दाम्भिका एवंविद्याः सत्याभिज्ञानादिदर्शनात् । अत एभिः कृतं तत् स्यमेव मन्यामहे । अतो यल्लभ्यं मार्गयन्त्येते तदद्यैव दीयताम । श्रेष्ठी प्रोचे - देव सत्यमेव । परं निर्धन-सुतावत्-कथं कर्षित्वाऽर्पयामि । किञ्चित्-स्वहर्षपूरणाय विस्तर- कृते त्वदनुज्ञयाऽस्य पार्श्वदद्यतनं दिनं मार्गयामि । इत्याद्युदित्वा कायपटी - मत्या स्वपितुरनागमन - स्वरूप ज्ञानाय तद्दिनं तत्पार्श्वाद्राज्ञा मार्गयित्वा दापितं । 1 अथ श्रेष्ठी द्वितीय-दिने गृह-मध्ये गत्वा विलोकयति-अद्य पूर्ववत् त्पिताऽऽगत्य सुप्तो न वा । परं नाऽऽ गतस्तदा हृष्ट- चित्तः श्रेष्ठी सदयवत्सं स्तौति भोः पुरुषोत्तम अन्यैरसाध्यं कार्यं त्वमधुना कृतवान् अतस्त्वं धौरेय - धवल इवास्माकं मनसि प्रतिभासि । तथा - यतः नरेषु नापितो धूर्त:, श्वेतभिक्षुस्तपरि-वषु । चतुष्पदेषु गोमायुर्वणिग् वाणिज्य - कारिषु । ३२७ अथवा - - ततः श्रेष्ठिसुतां स्व-मित्र-वणिजे विप्र - सुतां स्व-मित्र - विप्राय राज - सुतां स्व-मित्रक्षत्रियाया-दापयत् सदयः । एवं मित्र - त्रयं विवाह्य मण्डयामास । कथं महात्मान औचित्याद् भ्रश्यन्ति । तथा सत्पुरुषवाचा कल्पतरुरिव फलदा कस्य न स्यात् । महान् स्थान भ्रष्टोऽपि परेषां पोषको भवति । यतः बन्ध ध-स्थानेऽपि मातङ्गः, परेषां भरण-क्षमः । काक: स्वच्छन्द - चारोऽपि स्वोदरेणाऽपि दुःस्थितः ॥ ३२९ मार्गे कर्दम- दुस्तरे जल - १ खिन्ने शाकटिके भरेऽतिविषमे दूरं गते रोधसि । - भृते गर्ता शतैरा कुले, शब्दन्नेतदहं ब्रवीमि महता कृत्वा स्थितान्तर्जनीम् इद्दक्षे विषमे विहाय धवलं वोढुं भरं कः क्षमः ॥ ३२८ - महतामाश्रयः पुंसां, पूजा मान्यत्व - वृद्धये । xx xx xx हरि-पाणि- स्थितः ||२|| ३३० येनोन्मनेन गुखे न च बान्धवाय, दानं दयां न कुरुते न च भृत्यवर्गे । किं तस्य जीवित-फलं हि मनुष्यलोके, काकोऽपि जीवति चिरं च बलिं च भुङ्क्ते ॥३३१ अतस्तेऽपि स्व- मनोरथ पूर्ति - विशेष - पूजा - प्राप्ति - हृष्टाः सस्नेहं विशिष्ट गुण-शेवधि

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114