Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan

View full book text
Previous | Next

Page 81
________________ ७१ हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम् लोका हृष्टाः प्रोचुः-एतेन लोकानां महानुपकारः कृतः । ततस्तृतीय-प्रहख्यामिकः क्षत्रियः पृष्टः । सोऽप्यवादीद्-देव सुतानाह्वय पच्छ । ततो राजकुमाराणामाकारणाय जनाः प्रेषिता: तेऽप्यागत्य प्राहुः-देव कुमारा द्वाविंशतिरपि न दृश्यन्ते । शोधिता अपि न लभ्यन्ते । ततस्तेनैव यामिकेनोक्तम्-नगर-प्रतोली-बहिःस्थ-प्रासादे सुप्ता सन्ति । तत्र गत्वा विलोकयन्ति तदा निद्राघूर्णिताः सुप्ता दृष्टाः । तत उत्थाप्य स्वपितुरग्र आनीताः पृष्टं च -वत्साः कथं प्रासादे यूयं सुप्ताः । ततस्तैस्तं पुरुषं दृष्ट्वा प्रोक्तम् । तात वयमनेन जीवन्तो मोचिता भूतेभ्यः । राज्ञोक्तम्कथम् । तेऽपि भूतोपद्रव-स्वरूपं प्रोचुः । हृष्टो राजा पुत्री-पुत्र-जीवित-भवनात् । ततो राजा पृच्छति-राक्षसा देवयोनयः इति श्रूयते । तदा मानवैर्मारिताः कथं म्रियन्ते । भूताद्या अपि देवा एव न कावलिकाहाराः । तदा ते क्षिप्रचर-रन्धनं व्यञ्जनार्थं जन-हननं च कथं कुर्वन्ति । ततो जैनेन्द्र-वचन-श्रवणेनोद्धटित-हार्द-नेत्रा ज्ञात-सम्यग्-वस्तु-स्वरूपा मन्त्रिणः प्रोचुः-देव ये देक्योनयो राक्षसास्ते नरैसरिता अपि न म्रियन्ते। ये मानवा मांस-भक्ष-लोलुपा विविधविद्याबलेन प्रौढ-प्रौढतर-रूप-करण-शक्तयः परं राक्षसीविद्या-साधन-योगाद राक्षसरूपधारणाच्च राक्षस-नाम-धारकास्ते मानवैर्मारिता म्रियन्ते नाऽन्ये । तथा भूतादीनां तु क्षिप्रचट-रन्धनं क्रीडामात्र यतो व्यन्तराः कौतुक-प्रिया एव । श्रूयते च कौतुक-प्रियत्वं यथा - श्रेष्ठयुद्ग्राहणिकां कृत्वा रात्रौ रात्रौगृह-द्वार आगत्य निज-भगिनीं गुणश्री-नाम्नी शब्देनाकार्य 'लेइ गुणसिरि गांठडी' इति भणति । एतदवसरे तद्गृहद्वाराग्रे महावृक्षे कोऽपि व्यन्तरो झोटीङ्ग वसति । तावता तेनैव गुणश्री रूपं विधाय पञ्च-शत-द्रम्म-ग्रन्थि गृहीत्वा गतः । ततः श्रेष्ठी रात्रौ गृह आगात् भगिनी पृच्छति-द्रम्म-ग्रन्थि क्व? साऽऽह-कीदृग् ग्रन्थिः । स आह-सायं मया तव हस्तेऽर्पितिः । सा वक्ति-ममहस्ते केनापि किमप्यर्पितं नास्ति । स चिन्तयति-एषा मम गृहे धनिका नापलपति । परं गृह-द्वाराग्रस्थ-वृक्ष-वासि-झोटीङ्गेन च्छलितः । ततः साहसी नगरी-बहि:-श्मशाने गत्वा विलोकयति तावद् व्यन्तरभूताद्या बहवो मिलित्वा तामेव ग्रन्थिमुच्छाल्योच्छल्य परस्परं करात्करे मुञ्चन्तः 'लेइ गुणसिरि गांठडी' इति वदन्तः कुण्डे भ्रमन्तः सन्ति । सोऽपि तन्मध्ये मिलित्वा रमते । ततः स्व-हस्ते ग्रन्थि प्राप्य शनैर्गृहे आजगाम। तथा तुर्य-त्रिकान्वितं वानर-सङ्गीतं । उक्तं च - - असम्भाव्यं न कर्तव्यं, प्रत्यक्षमपि दृश्यते । यथा वानर-सङ्गीतं, यथा तरति सा शिला ॥ ३२३ इत्यादि स्वभूतानां कौतुक-चेष्टितं बहु श्रूयते, बालानां वालुका-गृह-करणमिव । तद्वदत्रापि क्षिप्रचर-रन्धनादि । देवयोनीनां कावलिकाहाराभावात् । चतुर्थ-प्रहर-यामिकः सदयवत्सः पृष्ट-तव किमाश्चर्यं बभूव । सोऽवोचद्-देव यावदहं प्रहरके स्थितोऽस्मि तावन् मृतकमुत्थाय मां प्रतिवक्ति -भो उपविष्टः किं करोषि, । मया सह द्यूतेन रमस्व । ततो मयोक्तम्-मम

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114