Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan
View full book text ________________
७८
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम् ततो धृत-माङ्गल्य-वेषाः पुष्पमाला क्षत-पूर्ण-स्वर्णपात्र-पाणयः पौरा: पौरपुरन्ध्यश्च कुमार-विलोकनोत्सुकाः सम्मुख-मा जग्मुं । राजा पञ्च-शब्द-वाद्य-निनादोत्कीर्ण-कृत-दिग्गजं प्रवेश-महमकार्षीत् । कुमारश्चामर-ग्राहिणी-वारवधू-धूयमान-चामराली-पवनापतित-श्रम-स्वेदबिन्दुः पुरं प्राविशत । सदयो मातुः पादौ नमश्चक्रे । सापि पुत्र-वियोग-दुःख-ताप-संतप्ता पीयूष-स्नातेवाति शीतल-हृदयाऽजनि ।
यतः - पुत्र-जन-विप्रयोगो, वह्नरपि दुःसहो न सह्यः स्यात् । यद्दर्शनमात्रेण हि, हृदो निदाघः प्रशाम्यति च ।। ३५४
वध्वः श्वश्रूपादान दुग्धेन प्रक्षाल्य पूजयित्वा स्वर्ण-पुष्पैः प्रणमन्ति । ततः सभामण्डप उपविश्य कर्पूर xxxx परिकरित-ताम्बूलार्पणेन सम्मान्य पौरलोकं राजा विससर्ज। तदा राजा स्व कीयम विमर्श कारित्वं निन्दन् सुत-गुण-वर्णनं करोति ।
यतः - . ता अवमाणं रोसो, तावच्चिय पुव्व-दोस-संभरणं । उक्कीरिअ व्व हियए, जाव च हुटुंति नेव गुणा ॥ ३५५
ततः परम-प्रीत्या ममोन्मोचनायाऽऽगतं सुतं ज्ञात्वाऽऽह्मादित-चित्तो नपो निजासने संस्थाप्य प्रोवाच - वत्स, तदा दुष्ट बुद्धर्मन्त्रिणो दुर्वचसां भरैखि मम कर्ण-दुर्बलस्य क्रोधपाप उल्ललास । तदा यद् हितं तद् गुणायाजनि ।
यत उक्तं - पढमम्मि य रोस-भरे, जा बुद्धी होइ सा न कायव्वा । अह कीरइ तो तीसे, न सुंदरो होइ परिणामो ॥ ३५६ सहसत्ति दिट्ठ-दोसो, मा पुत्तय-विप्पियं कुणसि झत्ति । रोसो परिमिलियंतो, कालेण रसायणं होइ ॥ ३५७
अतो विप्रियं यद् विहितं तत् क्षम्यतामित्यादिनाभिः बहुमान वाक्यैः सुतं समाह्लाद्य स्व-राज्य-भारे नियुयोज । तदनन्तरं कियद्भिर्वर्षे राज्ञा सदयवत्सस्य पट्टाभिषेकश्चक्रे । स्वयं प्रभुवत्सो नृपो धर्मकर्मभिः स्वर्ग-सौख्यं समाधयत् । सुबुद्धिमन्त्री तु तत्क्षणादेव नष्टो नदीकुल-जात-द्रुमवत् । सदयवत्स-नृपो न्यायमार्गाल्लोकं पालयंश्चिरं राज्यं भुङ्क्ते नानाधर्ममार्ग प्रवर्तयन्। कुमारौ वीरकोटपुरे स्थापितावप्यन्तराऽन्तराऽन्तराऽऽगत्य प्रणमतः । अन्यदा दशपूर्व-गत-श्रुत-धराः श्रीकालिकाचार्यपादा महीमण्डले विहरन्तो मालवमण्डल उज्जयिनी-पुर्यां
Loading... Page Navigation 1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114