Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan

View full book text
Previous | Next

Page 91
________________ ८१ हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम् कारयित्वा कण्ठे कणवीरमालां दत्वा कम्पमानदेहो भयाद्दीनवदनो वर्धापनपूर्वं पञ्चशब्दाधाडम्बरेणाऽऽनीयमानोऽस्ति । तं विलाप-करं दृष्टवा कुमारश्चिन्तयति-धिक् तान् पा पिनो ये स्वकीय इहलोक-कार्ये नरवधं कुर्वन्ति । धिक् देवत्व यत्र क्रीडामात्रकृते जीव धातः काराप्यते। यतः - सव्वे वि सुहकामी, सव्वे वि, क्खनीरणो जीवा । सव्वे वि जीविय-पिया, सव्वे मरणाउ वीहंति ।। ३६७ इकस्स कए नियजीवियस्स बहआ उजीव-कोडीओ। दुक्खे ठवंति जे के-वि ताण किं सासयं जीअं ॥ ३६८ तदद्य मम पश्यन्तोऽस्य वराकस्य पाणा यास्यन्ति तदा मम किं कृपालुता । तेन सर्व-प्रकारेणायं मया रक्षणीय एव । इति हृदये संप्रधार्य तेनोक्तम्-भो भो एनं नरं मुञ्चत । मां गृहणीत । तदाकर्ण्य ते विस्मिताः प्रोचुः-अहो, पश्यतैष पर कार्ये स्व-प्राणान् तृणमिव . गणयति । उत्तमानां प्रकृतिरेषा । यतः - स्वाङ्ग दाहेऽपि कुर्वन्ति, प्रकाशं दीपिका-दशाः । लवणं दह्यते वह्नौ, पर-लोकोपशान्तये ॥ ३६९ तथाऽप्येनं न मुञ्चामहे । ततो राजकुमारस्तान् समाकृष्य सर्वान् त्रासयति । तद्वन्धच्छेदं कृत्वा तं मुञ्चति । देव्यग्रे गत्वा-खङ्गं स्व-कन्धे वाहयति । तावद् देवी तं करे धृत्वा प्राह-किं मस्तकेन मम पूजनं संधृतं । देवि तव तुष्ठि हे तवे । सा तुष्टा । तव सत्त्वेन वरं वृणु। स आह-देवि, यदि तुष्टाऽसि तदा जीव-हिंसां नरक-पद्धति त्यज । धर्म-कथनेन । प्रतिबोधिता देवी तां तत्याज । लोका विस्मित-मानसास्तस्य कुमारस्य प्रशंसां चक्रुः । तत्र बहुजीवानां प्राण-रक्षणं कृत्वा निज-पुरमाजगाम सः । एवं प्रायः सर्वत्र जीव-रक्षण-परो बहुवर्षाणि श्रावक-धर्म पालितवान् । प्रान्ते गुरु-साक्षिकं क्षमित-क्षामणकाराधनाष्टादशपापस्थान-वोसिरण-पूर्वमनशनेन स्वमायुः प्रपूर्य विपन्नः, स्वर्ग-फल कर्मानुभावतोऽत्रोज्जयिनीपुर्यां प्रभुवत्स-राज-सुतो जातो भवान् । यत् त्वया पूर्वभवे सम्यक् श्रद्धा-भक्ति-पूर्वं तपः संसप्तम्, पात्रेभ्यो यतिभ्यो दानं ददे तेनेह ते राज्य भोगावाप्तिः ।

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114