Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan

View full book text
Previous | Next

Page 90
________________ ८० हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम् दृष्ट्वा वन्दतेस्म । गुरुभिर्जीव-दया-मूलो धर्मः प्ररूपितः । यो भूतेष्वभयं दद्यात्, xxxxx X X X X X X X X X hefury: 11 X X X X X X X न वीतरागादपरोऽस्ति देवो. न ब्रह्मचर्यादपरं तपोऽस्ति । नाभीति-दानात् परमस्ति दानं, चारित्रिणो नाऽपरमस्ति पात्रम् ॥ ३६३ . इत्याधुपदेश-श्रवणात् सत्य-धर्म-प्ररूपका एत एव सम्यग्-धर्मस्थाश्चैते धर्म-पात्रत्वेन पूजार्हाः क्रिया-पात्रं चैते। यतः - ज्ञान-युक्तः क्रियाधारः, सुपात्रमभिधीयते । दत्तं बहु फलं तेन, धेनु-क्षेत्र-निदर्शनात् ॥ ३६४ ततः प्रबुद्धः सन् सम्यक्त्वमूलानि द्वादश-व्रतानि गुरु पार्श्वेऽङ्गीचकार । सम्यग्-धर्म लम्भाद्धर्षः संजातः । हर्ष-भरोऽन्यदा सोऽचिन्तयत् - माया-पिया-सहोयर-पमुहा तु कुणंति तं न उवयारं । जं निक्कारण-करूणा-परो गुरू कुणइ जीवाणं ॥ ३६५ ततः प्रत्यहं साधूनाकार्य भक्त्या पक्वान्न-पानादि प्रतिलाभयति । वित्तादि-योगो । भाग्यान्मिलति सर्व-सिद्धि-कर । यतः - केसि पि होइ वित्तं, चित्तं अन्नेसिमुभयमन्नेसिं । वित्तं चित्तं पत्तं, तिन्नि वि केसिं च धन्नाणं ॥ ३६६ तदा भावतो नर-भव-सम्बन्धि-भोग-फलं कर्म समुपार्जत् । इतश्चाऽन्यदा यत् क्रीडतोऽस्य राजकुमारस्य चत्वारः पुरुषा अमिलन् । तैः सह कुमारो वार्तालापं करोति । तद् तैरुक्तम् - वयं स्वभाग्येनैव जीवन्तोऽत्रागताः स्मः । कुमारेप्रोक्तम् - कथं त आहुः - इतः पञ्च-योजनेषु वेतालपुरं नगरसत्यनाम तादश-लोक-संवासतः शोणितप्रिया देवी। सा महिषादिदातृणां वाञ्छितार्थान् पूरयति । अति-प्रौढ-कार्ये तु नर-बलि याचते । तदर्थं नरो मूल्यने गृह्यते बन्दिग्राहिपाश्वतोः । वैदिशिको बलेन ध्रियते तैः । तत्र वयं गता अज्ञात-देश-ग्राम-स्वरूपाः तत्रत्यैर्लोकैर्देवी-बल्यर्थं ध्रियमाणाः । स्वपर-बलेन महाकष्टेन लाय्यात्रागताः । एतदाकर्ण्यकुमारो दयापरस्तद्विलोकनाय तत्र गतोः । यावद् देवता-गृहे याति तावदे कोकं वैदेशिको धृत्वा स्नानं

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114