Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan

View full book text
Previous | Next

Page 87
________________ ७७ हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम् ___ तदहं शीघ्रं गत्वा वैरि-जय-करणात्पितुः सौस्थ्यं संपादयामि । ततो बहु-वमू-मेल नं विधाय चलनोपक्रमं कुर्वनस्ति । तावत् तस्य पुत्रौ वीरभानु-वनवीर-कुमारावाग त्य विज्ञपयतः -तात वयं तत्र गत्वा पितामहं मोचयिष्यामः । त्वं तिष्ठ । राजाऽऽह-वत्सा यूयं लघीयांसो रण-कर्मण्यकुशला । अतो भवतां कथं प्रेषणं करोमि । तावाग्रहेण पितरं पर्यवसाप्य चलितौ, खलीन xxx विगलित-बहु-लाला-श्वेत-फेनिल-जल-पूरं वितन्वता जात्यतुरङ्गम-सैन्येन परिवृतौ । तदनन्तरं कतिपयैदिनै राज्ञा चिन्तितं - एतौ बालौ मया प्रेषितौ परं वैरि-दलानि बहूनि सन्ति तेन माऽनयोः सङ्ग्रामे पराजय भवनेनानऽर्थो भूयात । बहु-दिनयुद्ध-करणेऽपि कुलक्षयोऽपि माऽस्तु । इत्यादिचिन्तया व्याकुल-चित्तोऽसौ चिन्तयति xxxx कृत्ये समुत्पन्ने, विलम्बयति यो नरः । तत्कृत्ये देवता तस्य, कोपाद् विघ्नं प्रयच्छति ॥ ३४९ यस्य यस्य हि कार्यस्य x xxx विशेषतः । क्षिप्रमक्रियमाणस्य, कालः पिबति तद्रसम् ॥ ३५० ततो राजा तयोरनु शीघ्रं चचाल पुत्रस्नेहानुबद्धः । यतः - न स स्यात् त्पितृषु स्नेहो, न देवे नाऽपि xxx I xxxx, यादक पुढेष्वनुत्तमः ।। ३५१ तावता कुमारावग्रतो गतौ जन-प्रेषणेन विलङ्घितौ । तत सदयवत्सनृपोऽपि मिलितः । तयोः कटकं पितृ-कटकं चैकत्राद भूत् तावद् विद्वेषिभिश्चिन्तितम्-कोऽपि महानस्य राज्ञः साहाय्य करणायाऽऽगत इति । ततस्ते संभूय संग्रामायाढौकयन् । बहवो रण-भुवि पातिताः । क्षणाद् वैरि-बलं भग्नं काकनाशं ननाश च । ततो नगरी-मध्य-स्थितस्य राज्ञः केनापि भट्टेन कथितं वर्धापनिका-मार्गण-पूर्वम्-देव तव पुत्रः सदयवत्सः समागात् सप्रौढ-दल । तस्मिंश्च युध्यमाने वैरिणो नेशुरिति । तद्वचनाकर्णनादेव प्रभुवत्स-नृपः परमानन्दमयोऽजनि । ततो राजा शीघ्रं पुत्र-मिलनायोत्सुको मन्त्र्यादीन प्रवेश-महोत्सवायादिदेश । स्वयं निर्गत एव तन्मिलनोत्सुकचित्तः । बन्धूत्कण्ठावतां क्षण-मात्र-विलम्बो वर्षायति । अन्योन्य-मिलन-हृष्टहृदयौ तुरङ्गमादुत्तीर्य सत्वरोपसृत्याऽऽश्लिषतां तौ । यतः किं चन्दनैः सकर्पूरैस्तुहिनैः शीतलैश्च किम् । सर्वे ते पुत्र-गात्रस्य, कलां नार्हन्ति षोडशीम् ॥ ३५२ अमृतस्य प्रवाहैः किं काय-क्षालन-सङ्गतैः । चिरात् पुत्र-परिष्वङ्गो योऽसौ मूल्य-विवर्जितः ॥ ३५३

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114