Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan
View full book text ________________
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम्
यथा
श्रुतेन बुद्धिर्विनयेन दक्षता, प्रियेण नारी सलिलेन निम्नगा । निशा शशाङ्केन धृतिः समाधिनाः नयेन चालङ्क्रियते नरेन्द्रता ॥ ३३९
-
अथ कियता कालेन चतुर्थी - संस्थापित - श्रीपर्युषणा - पर्व - राजान् श्रीकालिकाचार्यगुरुन् प्रतिष्ठान- पुरादाकार्य महता विस्तरेण प्रासाद- बिम्ब-प्रतिष्ठा - विधिमचीकरत् । पितृगृहेभ्यः सावलिङ्गी-लीलावती-प्रभृतीर्निर्विलम्बमानययामास । ताभ्यां शुद्धान्तः - साराभ्यां पत्नीभ्यां सहितः सुरेन्द्र इव राज्यं पालयति । ततो मित्र-त्रये राज्य- संविभागं चक्रे, वणिजे मन्त्रि-पदं विप्राय पुरोहित - पदं क्षत्रियाय सेनानी - पदं ददे क्षोणिपतिः ।
यतः
यः साधुं सुहृदं कृत्वा, कौटिल्येन प्रवर्तते ।
स पराभूतिमाप्नोति, वञ्चितेन कथंचन ॥ ३४०
७५
कियता कालेन सावलिङ्गी - राझ्या वीरभानु-नामा पुत्रोऽभूत् । लीलावत्यास्तु वनवीरनामा कुमारो जातः । द्वावपि सुतौ द्वासप्तति - कलासु षट्त्रिंशद् - दण्डायुध-श्रमे, कुशलौ बभूवतुः । रूपश्रियाऽश्वनीकुमारोपमौ परस्परं परम- प्रीति- जुषौ क्रीडतः ।
इतश्चाऽन्यदा कोऽपि वैदेशिको भट्टोऽपूर्वः सदयवत्स नृपस्याऽग्रे समागत्यास्यैव राज्ञोऽपूर्वार्थोत्पत्ति-बद्धां कीर्ति-काव्यमालां पठति स्म । ततः सालवाहन-नृपस्यउत्तरओ हिमवंतो, दक्खिणओ सालवाहणो राया । सम-भार- भरक्कंता, तेण न पल्हत्थए पुहवी । ३४१
इत्यादिकीर्ति-परम्परां प्रभुवत्सराजस्य च यशः स्फूर्ति-प्रतापादि-बिरुदावलीं पठित्वा स्थितः । सदयवत्स- राज्ञा तुरङ्गादिदानं दत्तं । दत्त्वा पृष्टो भट्टः- कुत आगाद्-भवान् । भट्टोऽवोच-देव-अहमुज्जयिनी - पुरत आगाम् । ततः स्व- नगरी - नाम - श्रवणादानन्दवान् भूतः ।
यतः
स्वदेश-पुर-बन्धूनां, नाम-श्रवणतो नरः ।
उल्लासी जायते शीघ्रं किं पुनस्तज्जनागमे ॥ ३४२
,
राजा तत्कुशलोदन्तमपृच्छत् । सोऽवादीत् - देव किं तस्याः पुर्याः कृतः कुशलं पृच्छसि । अधुना तत्रातीव विरूपं समस्ति । राजा सम्भ्रान्त - चित्तः पृच्छति - किं विरूपं वर्तते । भट्ट आह- देव तत्र पूर्वं यत्किमप्यभूत् तदहं सम्यङ्क वेद्मि यतोऽहं तत्रोज्जयिन्यां लक्षणावतीपुर्या नवीन आगाम् । नस्थितो मासषट्कम् । परं तन्नगरी - लोकमुखादित्य श्रोषं यदत्र प्रभुवत्स-राज
Loading... Page Navigation 1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114