Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan

View full book text
Previous | Next

Page 84
________________ ७४ हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम् तं कुमारं सेवन्ति । यतः - को न याति वंश लोकें, कवलैर्मुखपूरितः । मृदङ्गो मुख-लेपेन, करोति मधुरध्वनिम् ॥ ३३२ नोपकारं विना प्रीतिः, कथञ्चित् कस्यचिद्भवेत् । उपयाचित-दानेन, यतो देवा अपीष्टदाः ॥३३३ तावत् प्रीतिर्भवेल्लोके, यावद्दानं प्रदीयते । वत्सः क्षीर-क्षयं दृष्ट्वा, परित्यजति मातरम् ॥ ३३४ पुत्रादपि प्रियं दान, महो मन्ये पशोरपि । महिषी तत् स्मरत्येव, खल-दानानिज सुतम् ॥ ३३५ ततो राजादिभिर्दत्तैः प्रभूत-धनैः सदयश्चतुरङ्ग-चमू योजयामास । यतः - धर्मे विवाहे विपदि द्विषः क्षये, प्रियासु नारीष्वदनेषु बन्धुरे । यशस्करे कर्मणि शस्त्र-संग्रहे धन-व्ययोऽष्टासु न गण्यते बुधैः ॥३३६ ततो यत्पूर्वं शून्यं नगरं दृष्टं समस्ति तस्य वासं चिकी-स्तत्रोपरि प्रतस्थै । गतस्तत्र हरसिद्धि-हेत्वनुभावात् तत्पुरो-द्वास-करं राक्षसं पूजोपचारैः सानुकूलं चकार । ततस्तदनुमत्या तत् पुरं वासयति । तस्य राज्यं दत्तं रक्षसा । लोका आनीताः । न श्री कुलकभायाता, शासने लिखिताऽपि न । खङ्गेनाक्रम्य भुञ्जीत, वीर-भोग्या वसुन्धरा ॥ ३३७ आराम-वाटिकोद्यान-वापी कूप-सरोवरैर्मनोहरं कृतम् यत्र च समृद्धो ददाति दानं सदा-नन्दन, पाठयति न्यायमार्ग सदा नन्दनं प्राप्नोति । न्यायैर्नवं धनं, परमाप्नोति कदापि न बन्धनं ॥ ३३८ तस्य पुरस्य मध्य-प्रवर-प्रदेशे ऽनवरत-सुरासुर-नर-वक्र-चूडा-मणि-कृत-नखचरण-दीधितेः श्रीवीर-जिन-वरेन्द्रस्याऽप्रतिमप्रतिमा-सनाथमभ्रंलिट-शिखरं प्रासाद्मकारयद्भूपतिः । वीरकोटपुरमिति नामास्थापयत् । ततः पूजा-बलि-विधान-पूर्वं नन्द-राज्ञो लक्ष्मी प्राकप्रत्यक्षीभूतां गृहीत्वाऽक्षय-कोशोऽभूत । स न्याय-प्रधानं तू वीमनुशास्ति । राज्यं तु न्यायेनैवाऽलक्रियते ।

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114